SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Chittupa and his Subhasitas 133 प्रियङ्गो नासङ्ग रचयति न चूते विचरति स्मरंल्लक्ष्मीलीलाकमलमधुपानं मधुकरः ।। 50 लूने पञ्च ततश्चतुष्टयमिति स्रकसंनिवेशैः शिरः पमैरन्यतमावलोकनमितैरुच्छोणितैरर्चितः । हस्तस्पर्शवशेन मूग्नि दशमं मूर्धानमध्यासय-- शम्भोरुद्धतसाहसैकरसिकः कैर्न स्तुतौ रावणः ॥ 51 सप्ताप्यम्बुधयो धराधरशतं विश्वस्तदैव क्षणं संभूयापि न कुम्भसंभवमुनेः प्राणाहुति तर्प्यति । ___ यद्यस्यापि मृषा निषेवणघृणाद्राक्पीतवान्तोदधि-- प्रभ्रश्यज्जठराशुशुक्षणिकणो जागय॑यं वाडवः। 52 समालम्ब्यान्योन्यं मसृणचरणाः कम्पनजुषो न याताः के पारं सति जलधिबन्धे कपिभटाः । तटादेकोऽर्वाचश्चकितसुरसिद्धस्थितिसमु-- समुत्प्लुत्य प्रायात्परमपरपारं स हनुमान् ॥ Two verses pertaining to grammar न पुष्कली ते स्वलोके जनता किन्तु सामरी । विकली शल्कमात्रेण महती निष्कलीयते ॥१॥ साक्षात्कृतेऽथ लवणंकृति दिङ्मुखानाम् उष्णंकृतोऽचिंषि वशेकदमा कृदास्ते । । आस्थाकृताः कृतनमस्कृतयोऽर्थ मर्थे-- कृत्य व्रती च नृपती च नृपस्य जग्मुः ॥२॥ Text of Inscription from Bhilsa. १ ................(१)................(२)....... ....(गृह्णाति) २.................. त् । म्येते... .......(तृष्णाहीनो लिलेख ते) ॥ (३)............ .. नूनं तेजस्विनो (s) न्यस्य न व (त्वं) नामापि मृष्यसि । (४) चुलुका चान्तसप्ताधि (ब्धि) रगस्त्यो (s) न्ये (s) पि तादृशाः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy