SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Chittapa and his Subhasitas ___135 ९. ...............चंद्र ताडंकः प्र (प्रा) च्यां (च्या) संध्यांशुकं दिवः । हिय तेऽह (हो) डु हारश्च पूर्ण-पात्रं तवागमे ॥ (१९) प्राध्यामुद्गच्छतो यातुः प्रतीचीं श्लिष्यतो दिवं (वम्)। स्वदते नाथ व (ब) ही (ही) षु प्रतिपत्तिः प्रियासु (ते ॥) (२०) १०. .... .... ....गृह्णासि पुण्यानि च महात्मनां (नाम्) । न तथा सितति (ते) जांसि वियतोऽभ्युद्गते त्वयि ॥ (२१) तमो भे (स्तु) यथा वा (बाह्यं तथा न्तरमपीशिषे । तवोदये यथा रात्रिस्तथा निद्रापि न नश्यति ॥ (२२) न (रो).... .... .... १.१. ............त्म-गु (ण) संपन्नूशया । इनोस्यों (s) सि सूर्योऽसि पर्याप्तेत्येव ते स्तुतिः ॥ (२३) कृतिरियं महाकविन्चक्रवर्तिपंडित श्री छित्तपस्य (।) लेख.... ......... १२. .... .... .... (म) (गल) (महा) शीः (श्रीः) ।। कारितेयं दंडनायक श्रीचन्द्रेण ॥ छ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy