SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education International Chittapa and his Subhasitas 35 हंसज्योत्सना कुमुदविश दे सकतेऽस्मिन् सरय्वा वादयुतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् । एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥ 36 अन्यः कः क्षारवार्थे त्वमिव नियमितो वानरैर्वा नरैर्वा विप्रेणैकेन कोऽन्यः करकुहरपुटीपात्रमात्रे निपीतः । जल्पन्नित्थं पृथूर्मिध्वनिभिरवत रत्न कूटा हासैः स्पर्धा धत्ते पयोधेरधिकमधिपुरं निर्मितो यत्तटाकः ॥ 37 अन्या साऽधिगता त्वया क्व युवती यस्याः स मान ग्रहो याते लोचनगोचरं प्रियतमे संप्रत्यपक्रामति । अस्माकं पुनरुग्रपूरुषशता श्लेष प्रगल्भात्मना - मेतादृश्यनभिज्ञपुरुषपरिष्वङ्गे कुतः साध्वसम् ॥ 38 आदाय मांसमखिलं स्तनवर्जमङ्गात् मां मुञ्च वागुरिक याहि कुरु प्रसादम् । अद्यापि शष्पकवलग्रहणानभिज्ञा मवर्त्मचञ्चलदृशः शिशवो मदीयाः || 39 तास गोप विचिकित्सां चिकित्सति । श्रुतिर्न यदहल्यायै जारेत्येनं जुगुप्सते ।। 40 किमस्मा विक्षि क्षपित बहु दोषव्यतिकरान् गुणान्वैधेयानां श्रियमुदयिनीं वोक्ष्य धनिनाम् । परिच्छेदः शौचं विनयपरता चेन्द्रियजयो विवेको नः कृत्यं न खलु वयमर्थप्रतिभुवः ।। 41 कुशलं तस्या जीवति कुशलं पृष्टाऽसि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ॥ 42 कूर्मः पादोऽस्य यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री तेलोत्पूराः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः । अर्चिश्चण्डांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमानः शत्रुश्रेणीपतङ्ग ज्वलति रघुपते स्वत्प्रतापप्रदीपः ।। For Personal & Private Use Only 131 www.jainelibrary.org
SR No.520760
Book TitleSambodhi 1981 Vol 10
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1981
Total Pages340
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy