________________
संपा० मुनि शीलचन्द्रविजय सत्यम् । यथा गृहवर्तिनामविभक्तानामात्मोयानां भोजनकर्मणि निमन्त्रणाऽभावेऽपि प्रवेशः, अनात्मोयानां, विभक्तानां वाऽऽत्मीयानां परं निमन्त्राणापेक्षा, अन्यथाप्रैवेशो(शे:)ऽनवस्था वा स्यात् । तथा प्रकृतेऽपि । सदातनानां सार्वत्रिकाणां च निमन्त्राणस्थानाभिषिक्ताऽन्वयव्यतिरिक्त(रेक)यो पेक्षा, तेषां कालादीनां सदातनत्वेन सार्वत्रिकेन(कत्वेन) च कारणत्वस्य सिद्धत्वात् । पश्य, यदि कालादि न कारणमनुमन्येत तदा फलपुष्पाणां सर्वदोत्पत्तिः स्यात् , कालातिरिकानां सर्वकारणानां सत्त्वात् । तस्मात् कालाद्यष्टौ (कालादयोऽष्टौ ) साधारणकारणानीति सिद्धम् ।
उक्त कारणत्वद्वयमपि तेषामेव भवनि ये चाऽन्यथासिद्धा न भवन्ति । अन्यथासिद्धाश्च त एव येविनाऽपि कार्य मुत्पद्यते, कार्योत्पत्तौ न व्यापृता भवन्तीति । पश्य, घटोत्पत्तौ यथा दण्ड दिकं व्यापृतमस्ति न तथा दण्डरूपं दण्डत्वादिकं वा, अतस्तदन्यथासिद्धमिति गीयते ।
असाधारण कारणेषु मध्ये किञ्चित् समवायि किञ्चिदसमवायि किञ्चिनिमित्त भवति । यथा घटं प्रति कपालद्वय-तत्संयोग-दण्ड-चक्रादीनामसाधारणकारणानां मध्ये कपालद्वयं समावायिकारणं, तस्य कार्यसमवायित्वात् । एवं च समवायिकारण मेत्यस्य, कार्यस्य समवायि नाम - समनायसम्बन्धेनाधिकरणं सत् कारणमित्यर्थो बोध्यः । भवति च कपालद्वयं घटकार्यस्यसमवायेनाऽधिकरणं सदेव कारणम् । पूर्वोक्तरीत्या च कार्यकारणभावं कुरु ।
नन्विमां भवदुक्तां सरलपद्धति परित्यज्य ग्रन्थकारैः यत्समवेतं कार्यम्' इतिवक्रपद्धतिः किमित्युररीकृता ? । शृणु । यथा समवायीत्यस्य समवायसम्बन्धेनाऽधिकरणमित्यर्थों भवति, तथा समवेतमित्यस्य समवायेनाऽऽधेय इत्यर्थो भवति । तथा च 'यत्समवेतम्' इत्यस्य यन्निरूपितसमवायसम्बन्धावच्छिन्नाधेयतावदित्यर्थः पयवस्यति । एवं उत्पद्यत इत्यस्य उत्पत्याश्रय इत्यर्थों लभ्यते । उत्पत्तिश्च आद्यक्षणसम्बन्धः । एवं च सति उत्पत्याश्रयत्वं यत्समवेतत्वं चैकस्मिन् घटे एकदैवोक्तं भवति । तेन चाऽन्येषां सत्कार्यवादः प्रत्याख्यातो भवति । तथा हिसाङ्ख्यास्तावदेवं मन्यन्ते – घटादिकार्य स्वोपादानभूतायां मृदि मृदूपेण उत्पत्तेः प्रागपि तिलेषु तैलमिव वर्तत एव । तस्य दण्डादिसामग्रया उत्पत्ति म प्रथमप्रकाशः । न त्वाद्यक्षग पम्बन्ध इति सदेव कार्यमिति । एतन्मतं च यत्समवेतमुत्पद्यते' इति पदाभ्यां प्रत्याख्यातम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org