SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् निपतितमपि किञ्चित् काञ्चनाद्यन्यदीयं विषविषधरकल्पं कल्पयन्त्यप्यनल्पम् । विनित विषमलोभा ये जगज्जातशोभा गृहमिह शुभभाजां ते भजन्ते यतीन्द्राः ॥ ६१ ॥ रामाणां नयने पयोजजयिनी लोले पयोबुदबु [ ५० - १]दौ सत्कान्ती शोषण घटक पीनौ च मांसार्बुदौ । कैकसं वक्त्रं पूर्णशशाङ्कान्ति कलये नर्मावृतं यः सद्भावनया सतां स भुवने वन्द्योऽवनीपावनः ॥६२॥ ललितललनालीलालापैर्विलोलविलोकितै .रलसचलितैश्चित्राकारैर्विलासविचेष्टितैः । न हरति म(य) तेर्य स्यालोके मनागपि मा [ ५०५० - २ ]नसं मनुजवपुषा मन्ये देवः स मान्यशिरोमणिः ॥ ६३ ॥ विषधर शिरोरत्नं यत्नं विनाऽऽददते बला ' दरिबलमपि प्रौढं बाढं जयन्ति महौजसः । जगति मनुजा ये विक्रान्ता विषोदुमहो क्षमाः क्षणमपि न तेऽप्येणाक्षीणां कटाक्षनिरीक्षणम् ||३४|| ते शूरास्ते शरण्या रिपुशरवि सरस्तैरपास्तः समस्त . स्तै : [ ५१ - १] सम्प्राप्ता जयश्रीः सपदि दशदिशाः शोभितास्तैर्यशोभिः | कल्याणक पात्रं त्रिभुवनजयनः सुभ्रुवां दृष्टिपाता बाणवता निशाता मदननरपतेर्यन्मनो नाऽऽक्षिपन्ति ॥ ६५ ॥ अह्राय वह्नौ बहवो विशन्ति शस्त्रैः स्वदेहानि विदारयन्ति । : कृच्छ्राणि चित्राणि समाचरन्ति मारारिवीरं विरला जयन्ति ॥ ६६ ॥ कलयति कलाः साकल्येना कलङ्ककलेवरा वदति विशदं वादे विद्याः प्रवेत्ति मनोवराः । रचयतितरां दिव्यं काव्यं न किञ्चन कौतुकं Jain Education International तुद [ ५१ - २ ]ति मदनं चेत् तारुण्ये तदेतदलौकिकम् ॥६७॥ निर्जिताः शत्रवस्तेन साध्यार्थास्तेन साधिताः । प्राप्तव्यं तेन सम्प्राप्तं मथितो येन मन्मथः ||६८ || ३७ For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy