SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् ये लेखयन्ति सकलं सुधियोऽनुयोगं शब्दानुशासनमशेषमलङ्कृतीश्च । छन्दांसि शास्त्रमपरं च परोपकार सम्पादनैकनिपुणाः पुरुषोत्तमास्ते ॥९४।। ते धन्या धनिनस्त एव भुवने ते कीर्तिपात्रं पर तेषां जन्म कृतार्थमर्थनिवहं ते चाऽऽवहन्त्वन्वहम् । ते जीवन्तु चिर नराः सुचरिता जैनं शुभं शासनं ये मजदगुरुदुःषमाम्बुधिपयस्यभ्युद्धरन्ति स्थिराः ॥१५॥ किं किं तैर्न कृतं न कि विवपितं दानं प्रदत्तं न किं के वाऽऽपन्न निवारिता तनुमतां मोहार्णवे मज्जताम् ।.. नो पुण्यं किमुपार्जितं किमु यशस्तारं न वि[४१-१]स्तारितं सत्कल्याणकलापकारणमिदं यैः शासनं लेखितम् ॥१६॥ निक्षिप्ता वसतो सती क्षितिपतेः सम्पत्प्रमोदास्पदं । . भाण्डागारितमामर स्थिरतरं श्रेष्ठ गरिष्ठं पदम् । । सत्यकारितमक्षयं शिवसुख दुःखाय दत्तं जलं धन्यैस्तैः स्वधरलेखि निखिलं यैर्वाङ्मयं निर्मलम् ॥९॥ ॥पञ्चमोऽवसरोऽवप्सितः॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy