SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Jain Education International पञ्चमोऽवसरः आगमो वीतरागस्य वचनं स्यादवञ्चनम् । सम्मोहरागरोषाः स्युर्दोषा वञ्चनहेतवः ॥ १॥ युक्तायुक्तं विवेक्तुं ना मूढो परिवृढो दृढम् । [ ३१ - १] ब्रूते हेयमुपादेयं द्रव्यं कूटं खरं यथा ॥२॥ रक्तो वक्ति निराचार सदाचार सुहृज्जनम् । द्विष्टो द्विषज्जनं शिष्टमाचष्टे दुष्टचेष्टितम् ||३|| इत्थं मोहादिदोषेण पुरुषो भाषते मृषा । * रागादिदोषमुक्तस्य किमुक्तौ कारणं मुधा ||४| बचो विचार्यमाणं तु विचारचतुरैर्नरैः । अकर्तृकं घटाकोटिसंटङ्कं नातिटीकते ॥५॥ 'ताल्वादिहेतुव्यापारपारवश्येन दृश्यते । अवश्यं वचनं सर्वं तत् कथं कथ्यतेऽन्यथा ॥६॥ यदुत्पाथः पदार्थो हि निश्वितो यो विपश्वि [ ३१ - २ ] ता । सततः सर्वदा ज्ञेयो धूमो धूमध्वजादिव ||७|| अथ वेदस्य कर्तार नरं नोपलभामहे । अपौरुषेयतामस्य परिभाषामहे ततः ॥ ८॥ देशान्तरादावुत्पन्नाः पदार्था ये पटादयः । अदृष्टकर्तृकास्तेऽपि नन्वेवं स्युरकर्तृकाः ॥ ९ ॥ अथैतेषां विधातारस्तदेशादिव्यवस्थितैः । प्रमोयन्ते ततः सन्तु पौरुषेयाः पटादयः ॥१०॥ ननु वेदस्य कर्तारं तदेशादिगता जनाः । न जातु जानते वेत्ति कथमेतद्भवादृशः ॥ ११॥ वेदकर्तृ परिज्ञातृशून्यं विश्व [ ३२ - १ ]मिदं सदा । इति यो वेत्ति सर्वज्ञः स एव भगवानिति ॥ १२॥ किञ्च वेदो निजं नार्थं समर्थो भाषितुं स्वयम् । यज्ञतत्फलसम्बन्धं सम्बुध्यन्ते बुधाः कथम् ॥ १३ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy