SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ रम्ये तीर्थनाथस्य बिम्बे सप्तक्षेत्र्यां मोक्षलक्ष्मी प्रसूते लाये सङ्घे पुस्तके च प्रशस्ते । मदनसूदनसुन्दर मन्दिरं सूतं भव्यैः सत्तमं वित्त [ २५ - २ ] बीजम् ॥१७॥ भवति कारयतां करवर्तिनी दानादिप्रकरणम् गरिमनिर्जितलज्जित मन्दरम् । Jain Education International प्रणयिनीव विमानवरावली ||१८|| ये कारयन्ति सदनं भवसूदनस्य ते भासुरं सुरविमानममानमाप्य । हारा इवातिकमनीयकुचोन्नतेषु वक्षस्थलेषु विलसन्ति विलासिनीनाम् ॥१९॥ सुन्दरं मन्दरोदारं मन्दिरं मदनद्विषः । कारयित्वाऽधिरोहन्ति सालम्बा लीलया दिवम् ॥२०॥ भग्नाद्रिशृङ्गशृङ्गारमगारं त्रिजगद्गुरोः । निर्माय निर्मलं धाम शिवं धावन्ति धार्मिकाः ॥२१॥ ता पार्ण भक्तिपूर्णाः कुटीरं शक्त्या जैनं ये जनाः कारयन्ते । मुख्यं सौख्यं तेऽपि मयमराणां अधममध्यमसत्तम - भूयो भुक्त्वा मोक्षलक्ष्मी लभन्ते ||२२|| [ २६-१] सदनपुस्तक सुप्रतिमादितः । भवति येन फलं न भिदेलिमं किमुत सत्परिणाम विशेषतः ॥ २३ ॥ भो भो भव्या विभाव्येदं यतध्वं भावशुद्धये । सर्वकामदुघा लाग्या भावशुद्धिः शुभात्मनाम् ॥ २४ ॥ धर्मसत्रं गुणक्षेत्रं प्राणित्राणामृतप्रपा । श्रीजिनायतनं नाम समाम्नातं मनीषिभिः ॥ २५ ॥ स्वर्गापवर्गसोपानं दुर्गतिद्वाररोधनम् । मन्दिरं मदनारातेरामनन्ति मनस्विनः ॥ २६॥ For Personal & Private Use Only १९ www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy