SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ दानादिप्रकरणम् अपास्यति कुवासनां भवशतार्जितां तर्जितां प्रमार्जयति दुर्जय निबिडपापरूपं रजः । प्रकाशयति च स्फुटं किमपि वस्तुतत्त्वं परं करोति सकलं शुभं परिणता विदेषा नृणाम् ॥१९॥ मुष्णाति विषयतृष्णां पुष्णाति [१०-२] च निर्वृति हरत्यरतिम् । अमृतमिव ज्ञानमिदं कोपाबुपतापमपनुदति ॥२०॥ विलसदतुलमोदं मानसं मानमुक्तं विपुलपुलकपूर्ण तूर्णमङ्गं विधत्ते । श्रुतिसुखमसमानं लोचने चाश्रुगर्भ .श्रुतमपि जिनवाक्यं श्रेयसानै(मे)कहेतुः ॥२१॥ दहति मदनवह्निर्मानसं तावदेव भ्रमयति तनुभाजा कुग्रहस्तावदेव । तुलयति गुरुतृष्णा राक्षसी तावदेव ____ स्फुरति हृदि जिनोक्तो वाक्यमन्त्रो न यावत् ॥२२॥ [११-१] त्रुट्यन्ति स्नेहपाशा झटिति विघटते दुर्निवारा दुराशा प्रोढो गाढाधिरूढो रहयति दृढतां कर्मबन्धप्रबन्धः । ध्वंसन्ते ध्वान्तपूगा इव दिवसपतेः पातकार्थाभियोगा . · योग्यानां ज्ञानयोगादुपरमति मतिर्गेहदेहादितोऽपि ॥२३॥ शास्त्राञ्जनेन जनितामलबुद्धिनेत्र. स्तन्त्रोपकल्पितमिवाखिलजीवलोकम् । लोलं विलोकयति फल्गुमवल्गुरूपं नास्थामतो वितनुते तनुकाञ्चनादौ ॥२४॥ सज्ज्ञानलोचनमिदं भविनोऽसमानं भूतं भविष्यदपि [पश्यति] वर्तमानम् । सूक्ष्म तिरोहितमतीन्द्रियदूरवर्ति .. ज्ञेयं विलोकयति [११-२] विष्टपमध्यवर्ति ॥२५॥ विनापि चक्षुषा रूपं निश्चिन्वन्ति विपश्चितः । चक्षुष्मन्तोऽपि नाज्ञाना हेयोपादेयवेदिनः ॥२६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy