SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूराचार्यविरचितम् अन्येऽप्यदृश्यसादृश्या दृश्यन्ते हरिणीदृशाम् । हरन्तो हृदयं हृधाः पुण्यैः प्राप्ताः परं पदम् ॥४१॥ जगज्जनितविस्मयं त्रिभुवनाधिपत्यं परं ___ तृणोकृतपदान्तर निरुपम जिनानां पदम् । विशालशुभशाखिनोऽसुलभने(मे)कमुच्चस्तरां स्फुरत्यखिलमुज्ज्वलं फलमफल्गुवल गुस्फुटम् ।।४२।। रात्रिंदिवं नृदिवधामनि भूरिधामा धर्मेण निर्मलसुखं सुरनायकोऽपि । भुङ्क्ते नमत्त्रिदशकोटिकिरीटकोटि सङ्घघृष्टचरणो रुचिरं चिराय ॥४३॥ ईर्ष्याविषाद[विष][७-२]मैर्विषयाभिलाष सम्पाद्यदुःखनिवहैर्निखिलैर्विमुक्ताः । मुक्ता इवातिसुखिनः सुचिरं वसन्ति सर्वार्थसिद्धसुरधामनि धर्मतोऽन्ये ॥४४।। प्रत्यक्ष - - - - मुज्जवलमिदं चन्द्रस्य भद्रङ्कर सान्द्रप्रद्रुतचन्द्रिकामृतरसप्रक्षालितक्ष्मातलम् । लोकालोकनलोचनोत्सवकर मार्तण्डसन्मण्डलं तेजोमण्डितभूमिमण्डलमिदं पुण्यैस्तदप्याप्यते ॥४५।। जरामरणवर्जितं शिवपदं यदप्यूर्जितं निरन्तरसुखाञ्चितं निरुपमं रुजा वञ्चितम् । अनन्तमतिदुर्लभं शुभविवे किनां वल्लभ सम[ ८-१]स्तहतकर्मतस्तदधिगम्यते धर्मतः ॥४६। प्रथमोऽवसरोऽवसितः॥ । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy