SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ४५ सूक्तिरत्नकोषः 538 मादिश्येन द्विजेनेव दक्षिणाशावलम्बिना । न केवलमनेनारमा दिवसोऽपि लघूकृतः ॥५॥ 539 सपोतो घोतते तावद्यावान्नोदेति चन्द्रमा । . उदिसे तु सहस्रांशी न खद्योतो न चन्द्रमा ॥६॥ 340 उदेति रक्तः सविता रक्त एवास्तमेति च । संपत्तौ च विपत्तौ च महतामे करूपता ॥७॥ अब सरः 541 कियद गाधमगाधं वा गजं पृच्छ सरः सखे । — अनः पिबति जानुभ्यां तीरस्थः नीरज पयः ॥१॥ 342 एकेनापि पुरा पीतः सागरः कुम्भयोनिना । सरस्तु रेष्यते नैतदपि तत्पितृकोटिभिः ॥ २॥ अब मृगः । दुङ्कुिरकुशाहारा स्तुत्यास्तात वने मृगाः । विभवोन्म,चित्तानां न पश्यन्ति मुखानि ये ॥१॥ 544 असा विगतप्राणा सान्तःशल्या गतव्रणाः । अबदा निश्चला वास्ते कूटसंस्थे मृगे मृगी ॥२॥ अथ धनिनः। 545 भक्तै द्वेषो जडे प्रीतिरुचितं गुरुलचनम् । मुखे कटुकता नित्यं धनिनां ज्वरिणां इव ॥१॥ मालिङ्गिताः परैर्यान्ति प्रस्खलन्ति समे पथि । भव्यक्तानि च भाषन्ते धनिनो मद्यपा इव ॥२॥ 647 एहि गच्छ पतोत्तिष्ठ वद मौन समाचर । इत्थमाशाग्रहप्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥३॥ 548 मर्थिता विभवस्त्यागः स्वातन्त्र्यमुचितज्ञता । - इति पञ्चगुणोपेतमीश्वरं संश्रयेद् बुधः ॥४॥. 539 ख. वाञ्छिता प्राप्यतेऽधिकम् । 540 प० उदये रकतः । 541 m. सौर स्थस्ती पयः । 542 ख० प्रती न विद्यते । 543 ख. प्रतौ अत्र न विद्यते । 545 ख. मुखे च कटुता । ख० प्रवित गुरुलङ्घने । 546 प० आलिताः । प० अव्यक्तानि च ज्ञायन्ते । 548 प० स्वातंत्र्यमुपचितज्ञता । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy