SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ४४ लक्ष्मणकृतः B. बलिभिर्मुखमाकान्तं पलितैरङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णै का तरुणायते ॥२ Bs अन्तःसारो विनिर्याति नूनमर्थितया सह । बन्यथा तदवस्थस्य लधिमा केन हेतुना ॥३ 17 यन्मृतो याति गुरुतां ज्ञातं तदधुना मया । लाघवस्यार्थिता मूलं मृतस्योपरता हि सा ॥४ बोदारः । 828 एकेन तिष्ठताऽधस्तात् अन्येनोपरि तिष्ठता । दातृयाचकयोर्भेदः कराभ्यामेव सूचितः ॥१ 129 समानेऽपि दरिद्रत्वे विचित्राश्चित्तवृत्तयः । न दत्तमिति शोचन्ति न लब्धमिति चापरे ॥२ बाकारमात्रविज्ञातसंपादितमनोरथाः । धन्यास्ते ये न शण्वन्ति दीनाः प्रणयिनां गिरः । ३ 131 देहि देहोति जल्पन्ति त्यागिनोऽप्यर्थिनोऽपि च । मालोचयन्ति रममादस्ति नास्तीति न कचित् ॥४ 32 बहो बत महत्कष्टं चक्षुष्मानाप याचते । अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् ॥५ Bg लक्ष्मीपयोघरोत्सेधकुङ्कुमारुणितो हरेः ।। बलिरेव स येनास्य भिक्षापात्रीकृतः करः ॥ ६॥ . पो रविः । 834 वेरेवोदयः श्लाघ्यः कोऽन्येषामुदयग्रहः । न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥१॥ 535 तेजसा सह जातानां वयः कुत्रोपयुज्यते । बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् ॥ ॥ 16 सहन करतुष्ट्येव वाञ्छिनात् प्राप्यतेऽधिकम् । परिटैरपि पुनः क्रिमन्यैर्द्विचतुःकरैः ॥३॥ * मध्योऽपि नयां यस्त्वमेतां विलुम्पसि । E मध्यस्थः पुनीनो न लिया कि करिष्यसि ॥४॥ IPS पर तस्वस्थास्य । 28 प्रती मि विद्यते । 529. प. नालमिति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy