SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ४३. सूक्तिरत्नकोषः 514 उप्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् । विश्वामित्रोऽपि सोत्कण्ठं कण्ठे जग्राह मेनकाम् ॥३ 515 ग्रीष्मे पञ्चतपा भूत्वा वर्षास्वभ्रावकाशकः । ___ जलशायी च हेमन्ते चरेदुग्रतरं तपः ॥४ 516 भूत्या स्निग्धोदरं रक्षेत्पाणिपादं च चक्षुषा । चक्षुः श्रोत्रं च मनमा मनो वाचं च कर्मणा ॥५ 517 शीतवाततप:क्लेशान् यान् सहते स्म सेवकः । सहस्रांशतोऽपि ततः तपस्तप्त्वा सुखी भवेत् ॥६ 518 येषां पुत्रा न विद्वांसो द्रविणं न च पुष्कलम् । ते कथं मत्तमातङ्गम ग्नहोत्रमुपासते ॥७ अथ तपस्विनः। 519 प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् । तपसामुपभुञ्जानाः प(फ)लान्यपि तपस्विनः ॥१ अथ विद्या । 520 गतेऽपि वयसि - इह स्याच्च 521 वेश्यानामिव हृदयग्राहिण अथ माया । 522 दुर्घटत्वमवि __ कथश्चित् 523 मायामात्र मुक्तावर अथ तृष्णा । 524 तृष्णाव या म 515. प. 518 ख । 521 ख. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy