SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 501 साधु बाले बहिदूंरमकारि कुचमण्डलम् । हृदि निमग्नमाधत्ते पीडां जानामि यादृशी ॥६ 502 मृद्वनि कठिनौ तन्धि पीनी सुमुखि दुर्मुखौ । अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥७ 503 मुखं ते पादपतिते किंकरे किं करे स्थितम् । __ मयि कामातुरे कोपं कोपने कोऽपनेष्यति ॥८ अथ गुणाः । 504 गुणानां निर्गुणानां च दृश्यते महदन्तरम् । हाराः कण्ठगताः स्त्रीणां नूपुराणि च पादयोः ॥१ 505 यत्पयोधरभारेषु मौक्तिकैनिहितं पदम् । तत्प्रच्छादितरन्ध्राणां गुणानामेव चेष्टितम् ॥२ . 506 गुणेष्वनादरं भ्रातभूरिश्रीरपि मा कृथाः । संपूर्णोऽपि घटः कूपे गुणच्छेदात्पतत्यधः ॥३ . 507 गुणैरुत्तुङ्गतामेति नोच्चैरासनसंस्थितेः । प्रासादशिखरारूढः काकः किं गरुडायने । ४ 508 त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः । परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥५ 509 नागुणी गुणिनं वेत्ति गुणो गुणेषु मत्सरी । . गुणी च गुणरागी च विरलः सरलो जनः ॥६ स्वयं स्वगुणविस्तारादुर्णनाभः पतत्यधः । तमेव संहरनूलपदमुच्चैः समश्नुते ॥७ 511 . विना चकं गुणोद्गारः पतनायैव केवलम् । - अत्र विप्रतिपन्नानां उर्णनाभो निदर्शनम् ॥८ अथ तपः। 512 यदूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् । ____तत्सर्व तपसा साध्यं तपो हि दूरतिक्रमम् ॥१ s13 इन्द्रियाणि पुरा नित्वा जितं त्रिभुवनं त्वया । 4. स्मरद्भिरिव तद्वैरमिन्द्रिौस्त्वं पुनर्जितः ॥२ 506. ख. 'भूरिः श्रीरपि' । 508 प. 'विलुञ्चना' । 512. यद्रे च। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy