SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 488 येनैवाम्बरखण्डेन दिवा सञ्चरते रविः । तेनैव निशि शीतांशरहो दारिद्रयमेतयोः॥४ 489 भण्डपण्डितयोर्मध्ये वरं भण्डो न पण्डितः । भण्डोऽपि(हि) लभते लक्षं विलक्षो याति पण्डितः ॥५ 490 काकभिक्षुकयोर्मध्ये वरं काको न भिक्षुकः । काकोऽपि(हि) लभते पिण्डी न पिण्डीमपि भिक्षुकः ॥६ 491 कृष्णः क्रीडितवान् गोभिरिति गोतुल्यबुद्धिषु । पक्षपातवती लक्ष्मीरहो देवी पतिव्रता ॥७ 492 केतक्यः कण्टकैः कीर्णाः पमिन्यः पङ्कसंभवाः । . विलासिन्यः सकुट्टिन्यः क रत्नमनुपद्रवम् ॥८ 493 कायस्थेनीदरस्थेन मातुरामिषशङ्कया । अन्त्राणि यन्न भुक्तानि तत्र हेतुरदन्तता ॥९ 494 काकाल्लोल्यं यमात्क्रौर्य स्थपतेदृढघ(घा)तिताम् । भाषाक्षराणि संगृह्य कायस्थः केन निर्मित: ॥१० 495 असंधिपदविच्छेदं सरस्वत्याः प्रकुर्वताम् । . भानां चारणानां च युक्तं लक्ष्मीः प्रसीदति ॥११ जय पाटुपद्धतिः । 496 त्वं द्रमपि गच्छन्ती हृदयं न जहासि मे । ..दिनावसानच्छायेव पुरो मूलं वनस्पतेः ॥१ 497 अयं ते विदुमच्छायो मरुमार्ग इवाधाः । करोति कस्य नो मुग्धे पिपासाकुलितं मनः ॥२ 498 कृष्णार्जुनरक्ताऽपि दृष्टिः कर्णावलम्बिनी ।। अतिविश्वसनीयत्वं कस्य ते कलभाषिणि ॥३ ___ [काव्यादर्श, २, १३४] .99 निर्णेतुं शक्यमस्तीति मध्यं तव नितम्बिनी । ___ अन्यथा न पपोत पयोधरभरस्थितिः ॥ 500. मुग्धे धानुष्कता केऽयमपूर्वा तव दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥५ [भर्तृहरि, मु, सं, १११] 493. ५१ पत्रस्य त्रुटेः नोपलभ्यन्ते ४९३तः ५०३ पर्यन्ताः श्लोकाः प प्रती। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy