SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 476 अधरो वीतरागस्ते कषाये ते विलोचने । विहारः कण्ठदेशस्ते दूति प्रवजितासि किम् ॥२ 477 अनेन वीतरागेण बुद्धेनेवाधरेण ते । दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ॥३ 478 किं त्वं निगृहसे दूति स्तनौ वक्त्रं च पाणिना । खण्डिता एव शोमन्ते शूराघरपयोधराः ॥४ 479 दूति किं तेन पापेन शास्त्रातिक्रमकारिणा । पञ्चपञ्चनखा भक्ष्याः षष्ठी त्वं येन भक्षिता ॥५ 480 पार्श्वभ्यां सुप्रहाराभ्यां अधरे बणखण्डिते । दूति संग्रामयोग्यासि न योग्या दूतकर्मणि ॥६ 481 नखदन्तक्षते क्षामे क्षन्तव्यं दूति मे त्वया । अक्षौहिण्यौ दशाष्टौ च मित्रार्थे निधनं गताः ॥७ 482 त्वया कर्म कृतं यत्तदन्येन(न्येनाति)दुष्करम्()। .. शरणागतविध्वंसो छिद्रान्वेषी विदारितः ॥८॥ 483 क्षामा तनुः गतिः खिन्ना नेत्रे व्यालोलतारके । वागस्पष्टा श्लथं वासो दूति त्वं ज्वरिताऽसि किम् ॥९ 484 बहुनाऽत्र किमुक्तेन दूति मत्कार्यसिद्धये । स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा ॥१० वररुचेः अथ हास्यम् । 485 सा पार्वतीत्यवितथं स च स्थाणुरिति स्फुटम् । संपृक्तावपि यावास्तां सुरताभोगनिस्पृहौ ॥१ 486 स्थाणुर्वा स्यादजो वा स्यात्पशूनां स्यात्पति स वा । . कामिनीविभ्रमाचार्य योऽधाक्षीत् कुसुमायुधम् ॥२ 1487 मुभुवोविभ्रमैः किञ्चित् यत् प्रकुर्वीत कामिनाम् । जघनेष्वेव तत्सर्व पतत्यनपराधिषु ॥३ * ख. अथ सख्युपहासः । 475. प. यातः सामदाना ॥ 476 ख. प्रवजिनः कथम् । 477 बडेन वाधरेण । 484 अतोऽनन्तरं प प्रतो 'अथ विरहिणीप्रलापाः -यत्पराधीनयोः प्रेम बादपद्यते कचित् । तत्रानुसृज्य लज्जा जोवितं वा कुतः सुखम् ।' इत्यधिक: पाठ उपलभ्यते । अस्यां पढ़तौ एक एव लोकः वर्तते । श्लोकोऽयं ख प्रतिमनुसृत्य २८७ तम श्लोकरूपेण स्वीकृतः तेनात्रानाहतो मूलपाठे । 487 प० यत् प्रकुर्वन्ति कामिनाम्' ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy