SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः ३९ अथ पुत्रः। 464 न पुत्रः पितरं द्वेष्टि स्वभावात् स्वस्य रेतसः । यः पुत्रः पितरं द्वेष्टि तं विद्यादन्यरेतसम् ॥१ 465 पुत्र पुत्रेषु जातेषु यदा किश्चित् स्मरिष्यसि । म(त्वम)स्मत्कृतस्नेहानां तदा वेत्ता भविष्यसि ॥२ 466 जायमानो हरेद्भार्या वर्धमानो हरेद्धनम् । ___ म्रियमाणो हरेत्प्राणान् नास्ति पुत्रसमो रिपुः ॥३ 467 उत्तमाः स्वगुणैः ख्याता मध्यमा पितृमातृभिः । ___ अधमा मातुलैः ख्याताः श्वसुरैश्चाधमाधमाः ॥४ 468 वत्स यन्न त्वयाऽधीतं मृगनेत्रासु रात्रिषु । येन त्वं विदुषां मध्ये पके गौरिव सीदसि ॥५ 469 जीवतोर्वाक्यकरणात् क्षपाहे भूरिभोजनात् । छायायां पिण्डपात्राच्च त्रिभिरेव सुतः सुतः ॥६ 470 न खानिता पुष्करिण्यो रापिता न महीरुहः । मातुर्यावनचोरेण तेन जातेन किं कृतम् ॥७ 471 अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । तो. स्तोकशोकदौ पित्रोर्मूर्खस्तु बहुशोकदः ॥८ 472 पुत्रोत्पत्तिविपत्तिभ्यां न परं सुखदुःखयोः । ब्रह्महत्याश्वमेधाभ्यां न परं पापपुण्ययोः ॥९ 473 तथा भव यथा तात त्रैलोक्योदरदर्पणे । विशेषैर्भूषितस्तैस्तैर्नित्यमात्मानमीक्ष्यसे ॥१० _ [नलचम्पू ४, १७] 474 किं तेन जातु जातेन मातुर्योवनहारिणा । मारोहति न यस्तस्य वंशस्याग्रे ध्वजो यथा ॥११ [नलचम्पू, ४,१९] त्रिविक्रमस्यैते । “अथ सख्युपहासाः .475 नायातः सामदानाभ्यामिति भेदेऽपि दर्शिते । ___ साधु यहुर्विनीतस्य मया दण्डो निपातितः ॥१ 464 ख० यत्त्वया पुत्र नाधीतं । ख० सीदति । 469 ख. प्रतौ न विद्यते । 470 १. ख. प्रतौ न विद्यते । 471 प. 'चित्रो मूर्खस्तु' । 472 च. 'पुण्यपाग्यो:' 473 प. 'मात्मानमीक्षते'। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy