SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ सूक्तिरनकोषः 439 सर्वराजकदुर्घर्ष सर्वदेवमयं धनुः । भञ्जता रामभद्रेण विजिग्ये भुवनद्वयम् ॥१४ 440 अमजं वा दशग्रीवमनुजं वा विभीषणम् । अन्वयव्यतिरेकाभ्यां वोरः कमभिषेक्ष्यति ॥१५ अथ प्रकीर्णकम् 441 मध्यदिनार्कसंतप्तः सरसी गाहते गजः । मन्ये मार्तण्डगृह्यानि पद्मान्युद्धर्तुमुत्सुकः ॥१ 442 कण्टकान्तरसच्छायैः कर्कशैः कुटिलात्मभिः । वानस्पत्यप्रसूरेभिः करीरैर्मरुमेदिनी ॥२ 443 स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् । धत्ते स्वच्छतया छायां यतो बलवतामपि ॥३ 444 हन्त चिन्तामणिभ्रान्त्या याचितोऽसि स्तुतोऽसि यत् । तत्सर्व वृत्तपाषाण क्षम्यतामर्थिनो वयम् ॥४ 445 तालस्तब्धतयारब्धस्तयैव सह नश्यति । पतत्यङ्गारवर्षे वा वाति वा प्रबलेऽनिले ॥५ 446 भवावकेशी यदि वा नेदिष्टफलदो भव । दीर्घमुत्रितयाऽप्येवं तव ताल गोविपिनाः(?) ॥६ 447 गन्धैकसारो विफलः सेव्यश्चन्दनपादपः । भुजङ्गा अप्यनाहाराः सेवकाः सदृशो विधिः ॥७ 448 प्रत्यप्रैः पर्णनिचयैस्तरुथै रेव वर्धितः । जीर्णा स्यनति तानेव किं वा चित्रं कुजन्मनः ॥८ 449 येन पाषाणखण्डस्य मूल्यमल्पं वसुन्धरा । । मनस्तमितसारस्य तेजसस्तद्विजम्भितम् ॥९ 450 लुन: खलीकृतः क्षुण्णः शालिय रेव मानवैः । आस्तिानेव पुष्णाति क्षेत्रजे विकृतिः कुतः ॥१० 451 तुभ्यं दासेर दासीयं(?) बदरी यदि रोचते । एतावता [हि] किं द्राक्षा न साक्षादमृतप्रपा ॥११ 445 ख. प्रतौ न विद्यते । 446 ख. प्रतौ न विद्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy