SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 428 अथ वीरः 426 पञ्चैव पुत्रास्ते मातर्भविष्यन्ति न संशयः । सकर्णा वा हते पार्थे सार्जुना वा हते मयि ॥१ 427 मादित्यमिव दुष्प्रेक्ष्यं समुद्रमिव दुस्तरम् । दार्थमिव दुर्बोधं पश्य कर्ण धनञ्जयम् ॥२ मयि जीवति यत्तातः केशग्रहमवाप्नुयात् । कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥३ 429 रसनाने त्रयो वेदा कराग्रे सशरं धनुः । द्वाभ्यामपि भयं द्रोणे शापादपि शरादपि ॥४ कौशिकस्वीकृतस्यापि यदा ज्ञातिक्रमादभूत । त्रिशङ्कोरुपभोगाय न चौरपि न भूरपि ॥५ [अनर्घराघव १,२१] 431 न सदश्वा कशाघातं न सिंहो घनगर्जितम् । परैरङ्गुलिनिर्देशं न सहन्ते तरस्विनः ॥६ 482 रसनाग्रेषु नीचानां हृदयेषु मनोषिणाम् । वीराणां वसति क्रोधः क्रियासु कृतविस्तरः ॥७ 433 श्रोता यैनं भवेद्योगी देवरूपो न यः रिपुः । . यैरात्मसदृशो नार्थी किं तैः काव्यैबेलैर्धनैः ॥८ 434 ददतो युध्यमानस्य पठतः पुलको न चेत् । मात्मनश्च परेषां च घिग्दानं पौरुषं वचः ॥९ 435 पूजितः पाणिमुत्तानं जितः कुण्डलितं धनुः । पुनः करोति चेदने धिग्दानं धिक् च पौरुषम् ॥१. 436 बहवः पङ्गवोऽप्यत्र नराः शस्त्राण्यधीयते । विरला वैरिखङ्गारधारापातसहिष्णवः ॥११ 437 नात्युच्च शिखरो मेरो तिनीचं रसातलम् । नात्यपारं पयोराशियवसायसहायिनः ॥१२ 438 मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः । एते वीरावलोकिन्याः श्रियो नयनविभ्रमाः ॥१३ 436 ख. शस्त्राण्यधीयते । 437 प. नात्पार पयोराशिः। 438 प.नति निराशा स्व. वीरावलोकन्या थियो । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy