SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 813 स्फुरन्तः पिङ्गलाभासाः पृथिन्यामिन्द्रगोपकाः । ___सरक्तवाताः(न्ताः) पान्थस्त्रीजीवा इव चकासति ॥२ 314 हसतीव बलाकाभिर्नृत्यतीव तडिद्भुजैः । रोदतीवाम्बुधाराभिरुन्मत्तक इवाम्बरम् ॥३ 315 कशाभिरिव हैमीभिर्विद्युद्धिर भिताडितम् । स्तनत्यन्तर्गतावर्ष(१)वेदनातनि[मि]वाम्बरम् ॥४ वाल्मीकिरामायण, १, २७, ११] 316 रतसंमर्दविच्छिन्ना स्वर्गस्त्रीहारपङ्क्तयः । पतन्तीवाकुला दिक्षु तोयधारा मधुव्रताः(१) ॥५ 317 भृशं शुशुभिरे शुभैदिशः कुटजकुड्मलैः । मेघरुद्धवियन्मार्गावतीर्णैरिव तारकैः ॥६ 318 अकालजलदच्छन्नमालोकय रविमण्डलम् । चक्रवाकयुगं रौति रजनीभयशङ्कया ॥७ 319 मालतीमुकुले भाति मञ्जुगुञ्जन्मधुवतः । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ।।८ 320 निलीयमानैश्च वगैः संमीलद्भिश्च पङ्कजैः । विकसन्त्या च मालत्या ज्ञायतेऽस्तं गतो रविः ॥९ 321 जहुरुन्मार्गगामानि निम्नगाम्भांसि सर्वतः । मनांसि दुर्विनीतानां व्याप्य लक्ष्मी नवामिव ॥१० 322 मेघोदरविनिमुक्ताः कल्हारस्पर्शितलाः । शक्या अञ्जलिभिः पातुं वाताः केतकगन्धिनः ॥११ दशैते वाल्मीकेः । [वाल्मीकिरामायण, ४, २७, ८] 323 अतसीपुष्पसंकाशं संवीक्ष्य जलदागर्म । ये वियोगेऽपि जीवन्ति न तेषां विद्यते भयम् ॥१२ 324 नीलमेघशुकाघातदलितादर्कदाडिमात् ।। कुलाभिरिव पिङ्गाभिभू विभातीन्द्रगोपकैः ।।१३ . . 313. ख प्रतौ न विद्यते । 314-317 श्लोकाः ख प्रतौ न विद्यन्ते । 319. ख० मु गुञ्जन्मधुव्रतः । 320 प. 'जायतेऽस्तं' । 324 ख प्रतौ न विद्यते । . . प. विभान्तीन्द्रगोपर्कः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy