SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 300 वरमुन्नतलाङ्गलात्सटाधूननभीषणात् । सिंहात्पादप्रहारोऽपि मा शगालाधिरोहणम् ॥१ 401 उत्तुङ्गमत्तमातङ्गमस्तकन्यस्तलोचनः । आसन्नमपि सारङ्गमीक्षते न मृगाधिपः ॥३ 402 कोपादेकतलाघातनिपतन्मत्तदन्तिनः । हरेहरिणयुद्धेषु कियान्व्याक्षेपविस्तरः ॥४ 403 मृगारि वा मृगेन्द्रं वा हरिं व्याहरताज्जनः । _____तस्य द्वयमपि ब्रीडा क्रीडादलितदन्तिनः ॥५ 404 पदे पदे गजेन्द्राणां दुन्दुभिर्वावदीति यत् । मन्युना तेन मन्येऽहं वने वसति केसरी ॥६ 405 तावद्गर्जन्ति मातङ्गा वने मदभरालसाः । शिरोविलग्नलाङ्गलो यावन्नायाति केसरी ॥७ 406 निपतन्ति न मातङ्गकुम्भपाटनलम्पटाः । वल्गत्स्वपि कुरङ्गेषु मृगारेर्नेखराः खराः ॥८ 407 सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । ___जनासे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥९ 408 किं कूर्मः क उपालभ्यो यत्रेदमसमासम् । , का काकिण्यपि सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥१० 409 शशैर्लीनं मृगैर्नष्टं वराहैर्वलितं रुषा । हयानां हृषितं श्रुत्वा सिंहैः पूर्ववदाप्तितम् ॥११ 410 मृगैाप्तं सदा क्षेत्रं रक्ष्यते तृणमानुषैः । सिंहस्तु तत्परिक्रान्तं न गजैन च वाजिभिः ॥१२ 411 मत्तेभकुम्भनिर्भेदकठोरनवराशनिः । मृगारिरिति नाम्नैव लघुतामेति केसरी ॥१३, [भर्तृहरि, सु. सं. ६३८] अथ वर्षा । 312 गर्न वा वर्ष वा मेघ मुत्र वाशनितोमरम् । गणयन्ति न शीतोष्णं वल्लभाभिमुखा नराः ॥१ 300 ख० वरमुत्तुङ्गलाङ्गलात्। 303 ख. 'व्याहरतां जनः' । 305 प. यावन्नायान्ति.' । 312. ख प्रतौ न विद्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy