SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 277 यदि सा चारुसर्वाङ्गी चित्ते मे वसति प्रिया । तत्कथं शून्यचित्तोऽहमहो विधिविपर्ययः ॥४७ 278 अहो अहं नमो मह्यं यदहं वीक्षितोऽनया । बालया त्रस्तसारङ्गतरेलायतनेत्रया ॥४८ 279 तावदेवामृतमयी यावल्लोचनगोचरे । ___ चक्षुःपथादपेता तु विषादप्यतिरिच्यते ॥४९ [भर्तृहरि, सु. सं, १२५] 280 हन्तव्यपक्षे निक्षिप्ता यदि नाम विधेयम् । उपाया किमु नान्ये स्युर्दर्शिता यन्मृगेक्षणा ।५० 281 तन्व्या विप्रयुक्तस्य दिवसा यान्ति ये मम । निघृणस्तानपि यमः प्रायेण गणयिष्यति ।५१ 282 विरहे मृगशावाक्ष्या तयैवोपकृतं मम । यदन्यस्त्रीपरिष्वङ्गप्रार्थनाशल्यमुद्धतम् ॥५२ 283 मूढाः संयोगमिच्छन्ति वियोगस्तु मयेष्यते । एकैव संगमे बाला वियोगे तन्मयं जगत् ॥५३ 284 अपेहि हृदयाद्वा मे वामे दर्शनमेहि वा। अदूरविरहोत्कण्ठा दुखं दुःखेन सह्यते ॥५४ 285 निद्रामप्यभिनन्दामि क्षणचैतन्यहारिणीम् । किं पुनर्मूगशावाक्ष्याः वियोगे मरणोत्सवम् ॥५५ 286 अस्या मुखेन लोकानां हृतपङ्कजकान्तिना। निशासु नाशिता निद्रा कुमुदानामिवेन्दुना ॥५६. 287 यत्पराधोनयोः प्रेम दैवादुत्पद्यते क्वचित् । तत्र विमुच्य लज्जा वा जीवितं वा कुतः सुखम् ॥५७ अथ योगी 288 सुभाषितेन गीतेन विलासेन च योषितः । हियते नो मनो यस्य स योगी वाऽथवा पशुः ॥१ ॥282॥ एकैवावियोगेन------ कृतोपकार एवाय विरह. केन निन्द्यते ॥२८॥" इति प प्रतौ॥ 287. ख प्रतौ विरहिणीपद्धतौ अयमन्त्यः श्लोकः । प प्रतौ अत्र नोपलभ्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy