SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ का लक्ष्मणकृतः । 147 शिरसा बिभृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते के ते न यान्ति विक्रियाम् ॥६ 148 स्पृष्ट्वा मृतमा'लुत्य सवासाः शुद्धिमाप्नुयात् । तेनैवोपचिनोति स्वं योऽस्य शुद्धिः कथं पुनः ॥७ 149 किमनेन न पर्याप्त मांसस्य परिवर्जनम् । यत्या चित्तं () तृणेनापि स्वमङ्गं परिदूयते ॥८ . 150 कृमयो भस्म विष्ठा वा निष्ठा यस्येयमीदृशी। स कायः परपीडाभिर्धार्यतामिति को नयः ॥९ 151 नित्यमाचरतः शौच कुर्वतः पितृतर्पणम् । यस्य नोद्विजते चेतः शास्त्रं तस्य करोति किम् ॥१० 152 यदा ते मोहकलिलं बुद्धियंतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्याश्रुतस्य च ॥११ भगवद्गीता, २, ५२] 153 राजानमपि सेवन्ते विषयानपि भुञ्जते । रमन्तेऽपि सह स्त्रोभिरहो साहसिकाः नराः ॥१२ 154 अप्रियतयात्मानमप्रियाय ददाति या। तामात्मन्यपि निःस्नेहां को नु रक्तेति मन्यते ॥१३ 155 चतुरः सृजता पूर्वमुपायांस्तेन वेधता । न सृष्टः पञ्चमः कोऽपि गृह्यन्ते येन योषितः ॥१४ । 156 न मानेन न दानेन नार्जवेन न सेवया । न शस्त्रेण न शास्त्रेण सर्वथा किमपि स्त्रियः ॥१५ 157 अहो लुब्धक लुब्धस्त्वं कं पृच्छसि मुहुर्मुहुः । या पश्यति न सा ब्रूते या ब्रूते सा न पश्यति ॥१६ . 158 सन्निधौ निधयस्तस्य कामगव्यनुगामिना । अमराः किंकरायन्ते संतोषो यस्य भूषणम् ॥१७ 159 तृणं ब्रह्मविदः स्वर्ग तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी निरीहस्य तृणं नृपः ॥१८ 148 स्नानानं (स्नानेन)' इति प. प्रतौ टिप्पणी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy