SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सूक्तिरत्नकोषः 113 भयमेकमनेकेभ्यः शत्रुभ्यः युगपत्सदा । ददासि यच्च ते नास्ति राजन् चित्रमिदं महत् ॥११ 114 सौकरं रूपमास्थाय हरिणाप्युद्धृता महो । असौकरं त्वया कृत्वा राजन् चित्रमिदं महत् ॥१२ 115 चित्रं कारणमन्यत्र कार्यमन्यत्र दृश्यते । महान् प्रतापो देवस्य दाहस्तु हृदि विद्विषाम् ॥१३ 116 दोषाणां च गुणानां च त्वयि संख्या न विद्यते । गुणानामप्रमेयत्वादोषाणामप्यसंभवात् ॥१४ 117 भूभृद्वंशप्रभूतानां धनुषां च द्विषां चयः । जीवापकर्षणं चक्रे समं समरसीमनि ॥१५ 118.आशंकितसुनासीरे नासीरे यस्य सर्पति । स्पर्द्धयेव प्रसपेन्ति प्राणाः प्रत्यर्थिभूभृताम् ॥१६ सोमेश्वरस्येते । ___ 119 मन्ये वास्तव्यमेवासीत् त्वच्चापं हृदि विद्विषाम् । ___रणभूमौ नमत्यस्मिन्नेमुस्ते कथमन्यथा ॥१७ __वाहडस्य । 120 प्रायेण सर्व पश्यन्ति विपरीतं विनश्वराः । - यतः काञ्चनगौरोऽपि काल एवासि विद्विषाम् ॥१८ 121 तुलामारुह्य रविणा वृश्चिके निहितं पदम् । भवता शिरसि न्यस्तमयत्नेनैव भोगिनाम् ॥१९ 122 विचरेदेकपाद्धर्मः कथमस्मिन् कलौ युगे । यदि वंशस्त्वदीयोऽयं न स्यादस्यावलम्बनम् ॥२० 123 असिंदूरेण सीमन्ता मा भूत्ते योषितामिति । त्यक्त्वा प्रयान्तु सीमान्तादसि दरेण तेऽरयः ॥२१ 113 ख. तच्चते ॥ 116 प० दोषानां च गुणानां च ॥ 119 'प्रणता' इति ख. प्रतौ टिप्पणी । 122 'कृतयुगेन' इति प. प्रतौ टिप्पणी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy