SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Jain Education International लक्ष्मणकृतः अथ नृपः 103 भवतस्तुल्यतामेति न सोमो न दिवाकरः । यस्य दातुः परिश्रान्तो न रात्रौ न दिवा करः ॥ १ 104 क्षणमप्यनुगृह्णाति यं दृष्टिस्तेऽनुरागिणी | व त्यज्यत्याशु तं नरेन्द्र दरिद्रता ॥२ 105 दरिद्रान् सृनतो धातुः कृतार्थान् कुर्वतस्तव । श्रीकीर्तीश न जानीमः कः श्रमेण विरंस्यति ॥ ३ 106 राजन् तवासिपत्रस्य राजते पुष्करावली । कालाहूत द्विषल्ले खलिखितेवाक्षरावली ॥४ 107 अमी पानकरङ्काभाः सप्तापि जलराशयः । त्वचशोराजहंसस्य पञ्जरं भुवनत्रयम् ॥५ 108 सर्वदा सर्वदोसोति मिथ्या संस्तूयते बुधैः । नारयो लेभिरे पृष्ठ न वक्षः परयोषितः ॥६ 109 अगम्यगमनात्प्रायः प्रायश्चित्तीयते जनः । अगम्यं त्वद्यशो याति सर्वत्रापि प्रपूज्यते ॥ ७ 110 तास गोप विचिकित्सां चिकित्सति । च्युतिर्न यदद्दल्या जारेत्येनं जुगुप्सते ॥८ 111 उष्मायमाणया तन्व्या दृश। बाष्पायमाणया । नद्यः शुष्यन्ति पुष्यन्ति विन्ध्ये यस्यारियोषिताम् ॥९ 112 दिशः पटपटायन्ते गगनं लोहितायते । कर्णतालास्तसिंदुरे हास्तिके यस्य सर्पति ॥ १० त्रयश्छित्तपस्य 104 प. इयैयेव । 'वोछलिता' इति प. प्रतौ । 105 'निवर्तयिष्यति' इति प. प्रतौ टिप्पणी । 107 'पानीयस्थानानि' इति प. प्रतौ टिप्पणी । 110 प. 'विचित्सां चिकित्सति' । ख. ' यदहल्यादौ' । भूमी इति प. प्रतौ टिप्पणी । अस्यार्थोऽस्पष्टः । 112 प. 'लोहितायति' । 'अभ्युक्षिप्त' इति प. प्रतौ टिप्पणी । For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy