SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ लक्ष्मणकृतः 80 वयसः परिणामेऽपि यः खलः स्खल एव सः । सुपक्वमपि माधुर्य नोपयातीन्द्रवारुणम् ॥२१ 81 विसंवादेन मनसः कर्तव्ये भाषमाणया । वञ्च्यते स कथं नान्यैर्वञ्चितो यः स्वजिहया ॥२२ 82 अहो कुटिलबुद्धीनां दुर्गाह्यमसतां मनः । अन्यचसि कण्ठेऽन्यदन्यदोष्ठपुटेस्थितम् ।।२३ 83 येषां प्राणिवधः क्रीडा नर्ममर्महरं वचः । कार्य परोपतापित्वं ते मृत्योरपि भृत्यवः ॥२४ 84 परोपघातविज्ञानलाभमात्रोपजोविनाम् ।। दासानामिव धूर्तानां जालाय गुणसङ्ग्रहः ॥ अथ समस्या 85 भीष्मग्रीष्मर्तुसंतापशन्यरथ्यान्तरस्थयोः । अन्योन्यालापसुखिनोनोश्चन्द्रायते रविः ।।१ 86 क्वचित् मृगशिरः सान्द्रं कचिदालम्बिकृत्तिकम् । क्वचित् श्रवणसङ्कीर्ण नभो व्याधगृहायते ॥२ 87 कामधूमध्वजः कोऽपि नवस्तव हृदि प्रिये । रोमरेखामिषाद्यस्य धूमवर्तिरधोमुखी ॥३॥ 88 सहस्रशोर्षा पुरुषः सहस्राक्षः सहस्रपात् । दलितश्चकितश्छन्नस्त्वद्वले देव सर्पति ॥४॥ _ विद्यापतेः॥ 89 असमानसमानत्वं भविता कलहे मम । इति मत्वा ध्रुवं मानो मृगारिसहः पलायते ॥५ 90 प्रावृषि प्रियमुक्तायाः प्रियायाः प्राणहारिणि । प्रियागमनदृतेन विद्युत्काकेन लक्षिता ॥६ 91 दिक्षु भूमौ गिरौ व्योम्नि सर्वत्रापि विभाव्यते । स्मयते प्राणसंदोहे तन्वी नारायणायते ॥७ 81 प० सजिह्वया ॥ 86 प० प्रतौ 'बहल' इति टिप्पणी । 88 ५० विलादेव' 'आदित्य' इति ५० प्रतौ दिप्पणो ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy