SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ साहित्ये प्रतिमा "तस्य कारणे त्रितयं व्याप्रियते शक्तिव्युत्पत्तिरभ्यासः शक्तिः प्रतिभा समायक इत्याशयस्तस्य । शब्दार्थों शक्त्या मनसि संनिधीयते, तयोः सारासारग्रहणनिरासौ व्युत्पत्त्या क्रियेते, अभ्यासेन शक्तेरुत्कर्ष आधीयते इति शक्त्यादिव्यापारः । आचार्थस्य रुद्रटस्य मते सहजोत्पादयाभेदात् प्रतिभा विधा भवति । कविप्रतिभा रसात्मक रूपं कथं सृजति तस्य मार्मिकालोचना संदटमहिमभटराजशेखरपादैः कृता । रुद्रटैरुक्तम् - मनसि सदा सुसमाधिनि विस्फुरणमनेकधाभिधेयस्य । अक्लिष्टानि पदानि च बिभान्ति यस्यामसौं शक्तिः ॥" सौ शक्तिरेव प्रतिभा समाहितचित्ते यस्याः उन्मेषात् प्रसन्नै: पदैः अभिधयार्थस्यै विविध परिस्फुरणं भवति । महिमभट्टस्याप्याशयोऽनुरूपः - रसानुमुणशब्दार्थचिन्तास्तिमितचेतसः । क्षण स्वरूपस्पर्शोत्था प्रशैव प्रतिभा कवेः ॥ "कायोनो नवा दृष्टिः” इति ताक्चत्रभवत आनन्दवर्धनस्याभिमतम्। ध्वन्यालोकास्य चतुर्थ अध्याय आचार्येमानन्दवर्धमेन प्रतिभा आलोचिता । काव्यजगति कविः प्रजापतितुभ्य: । स्वेच्छया सौ. कागजगति परिवर्तन साधयति । - अपारे काव्यसंसारे कविरेकः प्रजापतिः। यथास्मै रोचते विश्वं तथेदं परिवर्तते ।। शृङ्गारी चेकविः काव्ये जातं रसमयं जगत् । स एव वीतरागश्चेन्नीरसं सर्वमेव तत् ।।१० अग्निपुराणेऽपि एषः पाठः समुपलभ्यते । विद्यमानायां प्रतिभायां काव्यं स्वत एव स्फुरति । "काव्यं तु जातु जायेत कस्यचित् प्रतिभावतः।''11 प्रतिभा तावत् काव्यविधात्री शक्तिरूपेति वक्रोक्तिकारमतम् । सा च काव्यमार्गप्रसादयित्री । यदाह तत्रभवतां कुन्तकेन "यद्यपि द्वयोरप्येतयोस्तत्प्राधान्येनैव वाक्योपनिबद्धस्तथापि । कविप्रतिभाषौदिरेव प्राधान्येनावतिष्ठते ॥" अपि चं यत्किञ्चनापि वैचिंश्यं तत् सर्व प्रतिभोदभवम । __सौकुमार्यपरिस्पन्दस्यन्दिं यत्र विराजते ।। सुईमारंभागस्य वगैनाप्रसाएंगै प्रतिभाया' महत्वमत्र परिस्फुटितम्। प्रक्तनाद्यतनसंस्कारपरिणामी एषी कौम्यप्रतिभा' अनन्तमेवप्रतिभानन्वीत् नियतत्वं न सम्भवति । "अविच्छेदेन शीलनमभ्यासः । स हि सर्वगामी, सर्वत्र निरतिशय कौशलमांघरते। समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः । तीवुभावपि कोव्यमुभासयतः ।' सी कैवलं काव्ये हेतु"18 रिति यायावरीयः । कारयित्रीभावयित्रीमदात् प्रतिमा विविधति राजशैखरों रुटमार्गमनुसरति । " च दिविधा कोरयित्री भावार्यत्री च । कवेरुपकुर्वाणा' कारयित्री। भावकम्योपैकुणा भावयित्रीं। तयाँ खलु फलितः कोपारतरुरन्यथा सोऽवकेशी स्यात् ।' कंप्रतिभा कारयित्री, सहृदयस्य हि भावयित्री । एतयोः संयोगात् जायन्ते कालिदासानन्दवर्धनाभिनवगुप्तगदसमाः कवयः। पृथगर्व हि कवित्वात् भावकत्वं भावकत्वात्'च कवित्वं, स्वरूपभेदात् विषयमैदार्च। . .. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520758
Book TitleSambodhi 1979 Vol 08
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1979
Total Pages392
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy