SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचित मल्लिका - ( सविनयम् ) 'किमादिसदि भयवई !। मनोरमा - समयवसेणं सव्वो वि पयत्तो तुह मणोरहाणुरूवो संवुत्तो । ता अणुहवसु तुमं वरेण समं कोउअकम्माई।। चित्राङ्गदः - ( साक्षेपम् ) मनोरमे ! भगवतीप्रसादेनेति वक्तव्यम् , न पुनः समयवशेन । मल्लिका-मणोरमे ! कहिं दाणि भयवई अंबा य चिट्ठदि ? । . मनोरमा - जत्थ तुमं जाणासि । चित्राङ्गदः-( सोत्प्रासम्) अस्ति वणिग्डिम्भस्तेऽभ्यन्तरः । देवलकः - कुमार ! अपराधक्षमणायां किमुचितं मर्मोद्घाटनम् ? । चित्राङ्गदः - देवलक ! साधु शिक्षिता वयम् । लभ्यमस्मत्तो भवता किमपि पारितोषिकम् (पुनर्मल्लिकां प्रति सविषादम्) राधां गोपभवामकामयत तां लक्ष्मी च यादोऽभजत् । कंसारिः पुरुषोत्तमः स भगवान् लोके तथापि श्रिये । श्रीविद्याधरवंशमौक्तिकमणिं त्वां वाञ्छतो द्वेष्टि नः प्रेयांस्ते स पुनर्वणिक् कथमहो ! नानाविचारं जगत् ? ॥१५॥ मल्लिका-'अज्जउत्त ! जइ तुमं वणियनामगहणं करेसि ता अहं गमिस्सं । (इति गन्तुमिच्छति) (नेपथ्ये) तिष्ठ भतदारिके ! मा गाः। मल्लिका -'कहं एस तामरसो मं वारेदि ? । ___ (प्रविश्य) रेण समं तामरसः - तिष्ठ, भर्तृदारिके ! मा गाः। मल्लिका - किं ति ?। १ किमादिशति भगवती ? । ..२ समयान सर्वोऽपि प्रयत्नः तव मनोरथानुरूप: संवृत्तः । दनुभव त्वं तुर्माणि । . मनोरमे कुत्र इदा भगवती वा च तिष्ठति । पत्र व जानासि। ५ आर्यपुत्र ! यदि त्वं वणिनामग्रहणं करोषि तद् अहं गमिष्या। ६ कथं एष तामरसः मां वारयति । ७ किमिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy