SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । - ( मल्लिकाऽन्यतोऽवलोकयति ।) चित्राङ्गदः - मृगाक्षि ! कथं दिक्षु चक्षुषी निक्षिपसि ? मद्वक्त्रमालोकय । मल्लिका - 'अज्जउत्त ! अत्तणो दुच्चरिदाई समती न सक्केमि तुम पिक्खिहूँ। चित्राङ्गदः - ( सरोमाञ्चम् ) अयि ! जगति वदन्त्यां प्रेमगर्भ भवत्या ध्रुवमवगतलज्जाः कोकिला व्याहरन्ते । सति च तव मुखेन्दौ निष्कलङ्के सदैव प्रमदमयमगच्छन्नब्बुराशिजेडात्मा ॥१२॥ मल्लिका - 'अज्जउत्त ! खमेसु सब्बमवरद्धं, अवरं तुह चरणिक्कसरणा चित्राङ्गदः - ( सहर्षगर्वम् ) शतपत्रलाक्षि ! अद्याभूवं खचरगणनापात्रमद्यास्मि दृष्टः । सन्तुष्टाभ्यां स्तिमितमनसा वेधसा लोचनाभ्याम् । देवस्यापि द्रहिण-मुरजित्पार्वतीशस्तुतांहेः कामस्याद्य ध्रुवमकरवं स्तोकमीाभिषेकम् ॥१३॥ पि च कलकण्ठीकण्ठि ! . शास्त्रे त्वयि त्रिजगतो विजयैकशौण्डे - विख्यातधाग्नि हतके मसृणावलोकः । मथनाति किं न हरवैरमयं मनोभूरल्पीयसोऽपि समये सफलः प्रयत्नः ॥१४॥ (नेपथ्ये ) 'साहु जंपिदं कुमार ! तुमए साहु । मल्लिका - ( विलोक्य ) 'कथं एसा मनोरमा ? । (प्रविश्य) मनोरमा - साहु जंपिदं कुमार ! तुमए साहु । ( मल्लिका प्रति ) भट्टिदारिए ! भयवई तुम आदिसदि। १ आर्यपुत्र ! आत्मनः दुश्चरितानि स्मरन्ता न शक्नोमि त्वां प्रेक्षितुम् । २ आर्यपुत्र ! क्षमस्व सर्वमपराद्धम्, अपरं तव चरणैकशरणा अहम् । .३ साधु जल्पितं कुमार ! त्वया साधु । ४ कथमेषा मनोरमा १ । ... ५ साधु जल्पितं कुमार ! त्वया साधु । भर्तृदारिके ! भगवती त्वां आदिशति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy