SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ४८ तामरसः भर्तृदार ! प्रियानुरोधाद् बध्नाति विप्रियेsपि जनो मनः । पङ्कभाजोऽपि हर्षाय वर्षाः सस्याभिलाषिणाम् ॥११॥ तो मातुरनुरोधेन वधान विप्रियेsपि चित्राङ्गदे हृदयम् । मल्लिका – 'अज्ज तामरस ! जं तुमं भणासि तंज्जेव अहं कुती - चिट्ठामि । महाकविश्रीरामचन्द्रविरचितं — तामरसः मल्लिका - अज्जउत्तस्स मयरंदस्स अणुरोहेण विप्पियत्थे वि मरियव्वे बद्धं मे हिययं । - - ( सप्रमोदम् ) किं तत् ? | Jain Education International चन्द्रलेखा - ( सदुःखमात्मगतम् ) अकृत्यं फलवद् येषां तेऽप्यश्लाघ्या महात्मनाम् । नाम तेभ्यः पुनर्येषामकृत्यमपि निष्फलम् ॥१२॥ इदं तावन्मदीयमश्लाघ्यं यत् किरातसम्बन्धेन गर्भसम्भूतिः । इदानीं पुनः स्वेच्छया दुहितु-जामातृसुखमपि नास्ति । ( प्रकाशम् ) तामरस ! विरम विरम वचनक्लेशात्, अतः परं पतिरेवास्याश्चित्राङ्गदः सर्वमाधास्यति । ( नेपथ्ये ) अत्रार्थे कः सन्देहः ? । चन्द्रलेखा - कथं प्राप्त एव कुमार : ? । तदेहि तामरस ! भगवतीं गन्धमूषिकां पश्यामि । ( इति सतामरसा निष्क्रान्ता । ) ( ततः प्रविशति चित्राङ्गदः कपिञ्जलप्रभृतिकश्च परिवारः । ) चित्राङ्गदः - (सविषादम् ) दम्पत्योः पाक्षिकात् प्रेम्णः प्रेमाभावः सुखावहः । एककर्णस्थताडङ्कादताडङ्कं मुखं वरम् ॥१३॥ तदिदानीं निष्प्रेमाणमेतां वनितामभिलषतो मनः प्रयासमात्रमेव परमार्थः । ( पुनः सकौतुकम् ) यथा पुंसां स्त्रियः स्त्रिणां पुमांसो विषयस्तथा । तथापि सत्वराः प्रायः पुमांसो न पुनः स्त्रियः ॥१४॥ १ आर्य तामरस ! यत् त्वं भणसि तदेव अहं कुर्वती तिष्ठामि । २ आर्यपुत्रस्य मकरन्दस्य अनुरोधेन विप्रियार्थेऽपि मर्त्तव्ये बद्धं मे हृदयम् । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy