SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ॥ पञ्चमोऽङ्कः ॥ ( ततः प्रविशति मनोरमा । ) मनोरमा - ( सप्रमोदम् ) 'जीवदु चिरं मयरंदो, जेण एसा मे पइभिक्खा दिन्ना । ता दाणि मए मयरंदस्स वि पाणेहिं पिपियं कायव्यं । तदो तहा कह पि अब गंधमूसियं पसादइस्सं जधा सा मयरंदस्स मणोरहं संपाडेदि । भणिदं च अज्जउत्तेण वेसण - गच्छतुमं, जधा विन्नवेसु अंबार गंधमूसियार पणामं कहणपुव्वं तुह वृत्तं । तं दाणि तहिं गच्छामि । ( इति पुरोऽवलोक्य) कथं देवलओ एदि ? | ( ततः प्रविशति देवलकः । ) देवलकः - ( सविषादम् ) असन्तृप्ता विपद्यन्ते विभवस्य विपश्चितः । रतस्य राजकामिन्यः स्वस्थस्य खलसेवकाः ॥ १ ॥ वृथा मह्यं देवी चन्द्रलेखा कुप्यति । किमहं महात्मानमेनं निरागसं मकरन्दं व्यापादयितुं शक्नोमि ? भर्तृदारिकां मल्लिकां कशाभिरभिताडयितुं प्रभवामि ?, यदि च देवी चन्द्रलेखा प्रातिकूल्यमनयोरुद्वहति तदानीमनार्यं कर्म स्वयमेव कथं नाचरति ? | Jain Education International ( पुनः सकौतुकम् ) न रवेः कुमुदानि सुधाकरे [च] कमलानि दधति सङ्कोचम् । दग्धानां सरसीनां यथा तथा व्यसनमाकालम् ॥२॥ यदि मल्लिका चन्द्रलेखामनुकूलयति तदा मकरन्देन वियुज्यते । अथ मकरन्दमनुनयति तदा चन्द्रलेखया कदर्थ्यते । तदवश्यमनया मर्त्तव्यम् । मनोरमा - 'अज्ज देवलय ! केण मरियव्वं ? | — १ जीवतु चिरं मकरन्दः, येन एषा मे पतिभिक्षा दत्ता । तद् इदानीं मया मकरन्दस्यापि प्राणैरपि प्रियं कर्त्तव्यम् । ततः तथा कथमपि अम्बां गन्धमृषिकां प्रसादयिष्यामि यथा सा मकरन्दस्य मनोरथं सम्पादयति । भणितं च आर्यपुत्रेण वैश्रमणेन गच्छ त्वम्, यथा विज्ञपय अम्बायै गन्धमूषिकायै प्रणामकथनपूर्वं तुभ्य उक्तम् । तद् इदानीं तत्र गच्छामि । कथं देवलक ऐति ? । २ आर्य ! देवलक ! केन मर्त्तव्यम् ? । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy