SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ४४ महाकविश्रीरामचन्द्रविरचितं देवलकः - भर्तृदारिकया मल्लिकया । मनोरमा - किं ति ? | देवलकः - पानाऽशनत्यागात् । मनोरमा - ( सभयम् ) 'मल्लिया ए ईदिसो अणत्थो वहृदि ? | देवलकः - अनर्थ इति किमुच्यते ?, चन्द्रलेखायां विरुद्धायां यज्जीवति मल्लिका तत् कौतुकम् । Jain Education International वडवामुखे महौजसि विरामविमुखं ज्वलत्युदरधानि । क्षारत्वं यदुदधेः शुष्यति यनैष तच्चित्रम् ॥३॥ तद् व्रजाम्यहं देव्यादेशेन चित्राङ्गदमाकारयितुम् । मनोरमा - 'अज्ज देवलय ! कहं उण एसा मल्लिया पंचबाणसमाणरूवं पि विज्जाहरं वरं न पडिवज्जदि ? | देवलकः – ( साक्षेपम् ) मनोरमे ! बहिर्मुखाऽसि प्रेमकथानाम् । यद् यस्य नाभिरुचितं न तत्र तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न नाम कामः सरोजिन्याः || ४ || अत्रार्थे चित्राङ्गदः पुनरुपालभ्यः, यः प्रेमविमुखां स्त्रियमभिलषन्नात्मानं क्लेशयति । मनोरमा - साहु पिदं तुमए, जम्मंतरलक्खपरूढदुक्खरुक्खस्स तिन्नि साहाओ । सेवा खलेसु विवो परेसु पिम्मं अपिम्मे ॥ ५ ॥ १ किमिति । २ मल्लिकाया ईदृशः अनर्थो वर्तते ? । ३ आर्य देवलक ! कथं पुनः एषा मल्लिका पञ्चबाणसमानरूपमपि विद्याधरं वरं न प्रति पद्यते ? | ४ साधु जल्पितं त्वया, जन्मान्तरलक्ष प्ररूढदुःखवृक्षस्य तिस्न: शाखा: । सेवा खलेषु विभवः परेषु प्रेम अप्रेमसु ॥५॥ अपि च यत् किल उल्लसति दृढं अनुरागपराङ्मुखेषु अनुरागः । तदेव विषं विषं पुनर्मथनभवं तस्य प्रतिबिम्बम् ॥६॥ तदिदानीं कथय - कुत्र मल्लिका वर्तते १ । For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy