SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ३६ महाकविश्रीरामचन्द्रविरचित मकरन्दः ( साश्चर्यम् ) - प्राणानपि विमुञ्चन्ति निबद्धप्रीतयः स्त्रियः । विद्वांसोsपि जुगुप्सन्ते तास्तथापि कुतूहलम् ||६|| ( आत्मवेषमवलोक्य) एवंविधेनापि दिव्याकल्पनेपथ्येन हृदयभेदिना च पटुना च सहस्रेण मल्लिका चित्राङ्गदं न कामयते । Jain Education International ताः सन्ति किं न शतशः ? शतशोऽपि पुम्भरभ्यर्थिताः स्मरपदानि न याः स्मरन्ति । ते सन्ति नैव पुनरेणविलोचनानां नानाsपि ये प्रतिकलं विलयं न यान्ति ॥ ७ ॥ ( ऊर्ध्वमवलोक्य) ललाटन्तपनस्तपनो बाधतेऽङ्गानि, मर्मभेदी धर्मः विरहानलश्च । भवतु, क्षणमेकमुद्यान के लिसरः कूलकच्छेषु विहरामि । ( इति परिक्रामति । समन्ततोऽवलोक्य सहर्षम् ) दात्यूह - कुर्कुट - कपिञ्जल - चक्रवाक सारङ्ग - भृङ्गकलकूजितमञ्जुकुञ्जाः । उद्यानकेलिसरसीतटफुल्लमल्लीवल्लीगृहाङ्गणभुवो रमयन्ति चेतः ॥८॥ ( पुनर्मल्लिकां स्मृत्वा सौत्सुक्यम् ) आस्यं हास्यकरं शशाङ्कयशसां बिम्बाधरः सोदरः पीयूषस्य वचांसि मन्मथमहाराजस्य तेजांसि च । दृष्टिर्विष्टपचन्द्रिका स्तनतटी लक्ष्मीनटीनाट्यभू रौचित्याचरणं विलासकरणं तस्याः प्रशस्यावधेः ॥९॥ अपि चेदानीं वियोगरोगाभितापविक्लवायाः प्रियायाः वक्त्रं पाणिमिलत्कपोलफलकं नेत्रे च पद्माम्बुजे गात्रेषु प्रतिकर्म जर्जर [ र ? ]सं वाचः श्लथार्थान्वयाः । तस्याः स्मेरसरोजसुन्दरदृशः शङ्के दिशः सर्वतः खेलन्मच्चरितप्रशस्तिसुभगस्तम्भाङ्कितोरः स्थलाः ॥१०॥ ( पुनः कर्णे दत्त्वा ) कथं पञ्चमोद्गारसारः समापतति गीतामृतासारः ? | अन्योन्यं विषयाणां गुरु-लघुभावो न कोऽपि यदि नाम । अन्येव तदपि रेषा गीतीनां कामिनीनां च ॥११॥ For Personal & Private Use Only - www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy