SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः (ततः प्रविशति चेटी।) चेटी - ( साश्चर्यम् ) 'अणुराओ च्चिय दइएसु घडइ सोहग्गचंगिमगुणाई। चंदु च्चिय जणइ मणीसु कठिणबंधेसु सलिलाई ॥१॥ (प्रविश्य ) देवलकः - मागधिके ! कथं सुभाषिताध्ययनवाचालवक्त्रकुहराऽसि ? । चेटी- अज्ज देवलय ! किं कहेमि ? विचित्ताओ मणोवित्तीओ । तादिसं पि विज्जाहररायकुमारं भत्तारं मल्लिआ न पडिवज्जदि । देवलकः - अन्यत्र बद्धरागा सम्भाव्यते । चेटी - साहु विण्णायं । ( पुनः कर्णे एवमेव ।) देवलकः - अहो ! प्रकृत्यैव कुपात्रे निर्बन्धः स्त्रीलोकस्य । चेटी- अज्ज ! मा एवं आइससु । तं चिय परमत्थेणं रमणिज्जं जत्थ हिययवीसामो। हरिसंति असोयलया जेणं पायप्पहारेहिं ॥२॥ देवलकः - इदानीं चित्राङ्गदः किमनुतिष्ठति ? । चेटी- 'विचित्तेहिं विणयकम्मेहिं विचित्ताहिं पसाहणदाणपइन्नाहिं पडिदिणं पसादेदि, परं न मल्लिया पसीयइ । देवलकः - भद्रे ! १ अनुराग एव दयितेषु घटयति सौभाग्यचजिमगुणान् । चन्द्र एव जनयति मणीषु कठिनबन्धेषु सलिलानि ॥ २ आर्य देवलक !कि कथयामि ? विचित्रा मनोवृत्तयः, तादृशमपि विद्याधरराजकुमार भर्तार मल्लिका न प्रतिपद्यते । ३ साधु विज्ञातम् । ४ आर्य ! मा एवं आदिश । तद् एव परमार्थेन रमणीयं यत्र हृदयविश्रामः । हृष्यन्ति अशोकलताः येन पादप्रहारैः ॥२॥ ५ विचित्रैः विनयकर्मभिः विचित्राभिः प्रसाधनदानप्रतिज्ञाभिः प्रतिदिनं प्रसादयति, पर म मल्लिका प्रसीदति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy