SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं अकाण्डकोपिनो भर्तरन्यासक्तेश्च योषितः । प्रसत्तिश्चेतसः कर्तुं ब्रह्मणाऽपि न शक्यते ॥३॥ भवतु, देवी चन्द्रलेखा किमादिशति ? । चेदी - 'अवि पारिस्सं, न उग अन्नस्स पडिवादयस्सं ति आइसइ । देवलकः - मल्लिकायाः कीदृशो निर्बन्धः । चेटी- अवि मरिस्सं, न उण अवरं परिणयस्तं ति निर्बन्धः । देवलकः - तदेवं सम्भाव्यते उन्मत्तप्रेमसंरम्भादारभन्ते[ ऽत्र कामिनः ? ] । तत्र प्रत्यूहमाधातुं ब्रह्माऽपि खलु कातरः ॥ ४॥ तदलमनया मीमांसया । अपरमाश्चर्यमाकर्णय - खेचराणामपि दुर्लभायामस्यां : भूमौ प्रातः सिद्धायतने मया मनुष्यो दृष्टः। चेटी - 'देवलय ? तं चिय मणुस्सं गवेसिदं भट्टिणीए चंदलेहाए पेसिद म्हि । ता कत्थ सो चिट्ठदि ? । देवलकः - विलोकय गत्वा, एष सिद्धायतने तिष्ठति । अहमपि मल्लिकाया दिव्यफलान्युपनयामि । ( इति निष्क्रान्तः । ) ॥ विष्कम्भकः॥ (ततः प्रविशति सम्पातमूछितो मकरन्दः । ) मकरन्दः - ( चेतनामास्थाय विलोक्य च सविमर्शम् ) स्वप्नं किं नु ?, किमिन्द्रजालमथवा किं चेतसो विभ्रमो १, दोषः कोऽपि किमेष मे नयनयोविश्वकसम्मोहकृत् । पाताले त्रिदिवेऽथ किं समभवज्जन्मान्तरं मेऽवरं ?, कोऽस्मि ? कास्मि ? किमस्मि कर्म विद्धत् ? क्षिप्तोऽस्मि केनात्र च ? ॥५॥ (सर्वतो निरूप्य ) १ अपि मारयिष्यामि, न पुनः अन्यस्मै प्रतिपादयिष्यामीति आदिशति । २ अपि मरिष्यामि, न पुन: अपरं परिणेष्यामि । ३ देवलक ? तमेव मनुष्य गवेषयितु' भट्टिन्या चन्द्रलेखया प्रेषिताऽस्मि । तत् कत्र स तिष्ठति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy