SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ महाकविश्रीरामचन्द्रविरचितं कृत्रिमैडम्बरैर्बाह्यः शक्यस्तोषयितुं जनः । . . आत्मा तु वास्तवैरेव हृतोऽयं परितुष्यति ॥ १७ ॥ । तदर्थ बायो लोकः साहसं यादृशं तादृशं वा मयि सम्भावयतु, मम पुनरात्माऽपि दुःखरक्षणीयः । तदेतस्मिन्नवसरेऽहं पञ्चपरमेष्ठिनमस्कारस्मरणेनाऽऽत्मनो रक्षा करोमि । ( प्रकाशम् ) आर्य ! मण्डलधूपार्थमुपनयत निर्गुण्डिकापत्राणि यावदह ट्यानमादधे । ( ध्यानं नाटयति ।) ... ( प्रविश्य बन्धुला निर्गुण्डीपत्राण्युपनयति । मकरन्दः क्षणेन मण्डलं प्रणम्य कुण्डलाभ्यां पूजयति । सर्वे सविस्मयमालोकयन्ति । ) श्रेष्ठी - ( अपवार्य ) सुन्दरक ! किमिदम् ?। सुन्दरकः - तदेवेदम्, यन्मया विपिनादागतेन युष्मभ्यमावेदितम् ।. . श्रेष्ठी - सम्भवति कितवस्य चौर्यकर्म । कोरकः - ( अपवार्य ) आर्य ! महतः कर्मणः साम्प्रतमारम्भाः , तदधुना न किमपि वक्तव्यम्। अपराधोऽपि सोढव्यो वाञ्छितार्थविधायिनः । र.दहन्नप्यग्निना तुन्दं गुल्मिभिः पूज्यते भिषक् ॥ १८॥ ... मल्लिका- (अपवार्य ) 'बन्धुले ! दिनें कि पि तुमए । बन्धुला - तं दिलं जं मणोरहेहिं पि न दिळं ।' ___ मल्लिका - "ता जीयंति मल्लियाए भागहेयाइं । श्रेष्ठी - ( अपवार्य बन्धुसुन्दरी प्रति ) प्रिये ! उत्तिष्ठ, सौधं बजामः । वयमेवानयोर्मल्लिका-मकरन्दयोर्बाह्याः। बन्धुसुन्दरी- अज्जउत्त ! जं तुवं भणासि तं सच्चं, पुरवं पि बंधुलाए ईविसं किं.पि मह कहिदं । मकरन्दः - रजनिरिदानीम् , अपसरतु बाह्यो लोकः । मल्लिकाभागधेयैरस्माभिश्चात्र स्थातव्यम् । ( मल्लिका-मकरन्दवर्ज सर्वे निष्क्रान्ताः । ) १ बन्धुले ! दृष्टं किमपि त्वया ? । २ तद् दृष्टं यद् मनोरथैरपि न दृष्टम् । ३ तद् जीवन्ति मल्लिकाया भागधेयानि । ४ आर्यपुत्र ! यत् त्वं भणसि तत् सत्यम् , पूर्वमपि बन्धुलया ईदृशं किमपि मम कथितम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy