SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ सुन्दरकः - अवश्यमस्ति । श्रेष्ठी - केन हेतुना ? | सुन्दरकः –उत्तमर्णत्वेन । मल्लिकामकरन्दनाटकम् | श्रेष्ठी - ( विहस्य ) सुन्दरक ! उपपन्नमभिहितवानसि । ( विमृश्य ) व्रज त्वम्, ऋणप्रदानमङ्गीकृत्य कितवैः सहाऽऽनय रक्षकम् । ( सुन्दरो निष्क्रान्तः । ) ( ततः प्रविशति पञ्चषैर्यूतकारैर्धृतो मकरन्दः । ) श्रेष्ठी - ( विलोक्य स्वगतम् ) अहो ! आकार सौन्दर्यम्, अहो ! शरीरलक्षणानां प्रशस्तता, कटरि ! गतेः प्रागल्भ्यम् । ( पुनः सजुगुप्सम् ) सर्वेषामपि लक्षणानां दुरोदरव्यसनमन्तरायः । अथवा व्यसनान्धमेवेदं जगत् । केचिद भोजनभङ्गिभिर्नराधियः केचित् पुरन्ध्रीपराः केचिन्माल्यविलेपनैकरसिका गीतोत्सुकाः केचन । केऽपि द्यूतकथा - मृगव्य-मदिरा-ताम्बूल-शस्त्रोन्मुखाः केचिद वाजि-गजोक्षयान सदनाऽपत्याऽऽसनव्याकुलाः ॥६॥ भवतु । ( प्रकाशम्) इदमासनमास्यताम् । ( सर्वे मकरन्दं परिवृत्योपविशन्ति । ) श्रेष्ठी - ( विमृश्य द्यूतकारान् प्रति ) भवत क्षणमेकं दवीयांसो यूयम् द्यूतकाराः - ( साक्षेपम् ) अयमस्माभिरनङ्गभवनपृष्ठनिलीनो निशीथसमये महता प्रयासेन प्राप्तः । तदिदानीमस्मासु नेदीयोदेशस्थितेष्वेव सर्वमेतेन विधातव्यम्, भवद्भिविधापयितव्यं च । श्रेष्टी - किमेतेन भवतां देयम् ? | द्यूतकाराः - दीनारपञ्चशतानि । श्रेष्ठी - अहो ! सदृशः कथासन्निवेशः । अस्माभिरप्येतावदेवास्य देयम् । ततो व्रजत यूयम्, प्रातर्वयं भवतामेनमर्पयामो देयं वा । यदि वा किमेतेन वणिजां समुचितेन कुटिलभणितेन ? । एतस्याकारदर्शनेनैव वयमावर्जिताः । प्रयोजनं यथा तथा वास्तु । देयमस्माभिर्भवतां प्रातर्देयमिति । द्यूतकाराः श्रेष्ठिन् ! प्रमाणं वयम् ? । अङ्गीकृतो विधि: ?, व्रजामो वयम् ? | Jain Education International - For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy