SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । ( ततः प्रविशति चेटी ।) [चेटी-] 'तं किं पि कामिणीणं कत्थ वि पिम्मं जणम्मि निव्वडइ । झिज्जंति जेण डझंति जेण जेणं विवज्जति ॥१॥ (प्रविश्य ) कोरकः - लवङ्गिके ! किमद्य विषादिनीव दृश्यसे ? । चेटी-महाभाय ! किं कधयामि मंदभाइणी ? । अज्ज खु दाहजराभिभूदाए भट्टिदारियाए अट्ठमं दिणं वदि । सा खु न जंपदि, न कीलदि, न भुंजदि, णवरं हत्थग्गविइन्नकवोलमूला [ चिट्ठदि ] । [कोरकः - ] किम् । चेटी -'पियजणस्स विरहो। कोरकः - अहो ! आश्चर्यम् । ईदृशेऽपि व्यसनोपनिपाते भर्तृदारिकाया विरहः। रोगेऽपि विप्रयोगेऽपि शोकेऽपि व्यसनेऽपि च । क्षुत्-पिपासा-स्मराः प्रायो विमुश्चन्ति न देहिनम् ॥२॥ क्व पुनः प्रस्थिताऽसि । चेटी-दाहोवसमणत्थं दीहियाओ कमलाइं आणेहूँ । (-इत्यभिधाय निष्क्रान्ता ।) कोरकः - परिक्रम्य उच्चैःस्वरम् ) भो भोः श्रेष्ठिनो ब्रह्मदत्तस्य परिजनाः ! दीनारपञ्चशतीपदानपूर्वकं भर्तृदारिकापहाररक्षणाय भ्रमयत सर्वतः पुरपथेषु पटहम् । १ तत् किमपि कामिनानां कुत्रापि प्रेम जने सञ्जायते । · क्षीयन्ते येन दह्यन्ते येन येन विपद्यन्ते ॥ २ महाभाग ! किं कथयामि मन्दभागिनी ? अद्य खलु दाहज्वराभिभूताया भर्तृदारिकाया अष्टमं दिनं वर्तते । सा खलु न जल्पति, न क्रीडति, न भुनक्ति, नवरं हस्ताप्रविदत्तकपोलमूला [ तिष्ठति । ३ प्रियजनस्य विरहः । ४ दाहोपशमनार्थ दीपिकातः कमलानि आनेतुम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy