SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ मल्लिकामकरन्दनाटकम् । बन्धुले ! एषा युवयोः स्वामिनी विपद्यते (-इति ब्रुवाणोऽसिलतया कण्ठपाशं छिनत्ति ।) (युवतिमूञ्छिता पतति, मकरन्दः वस्त्राञ्चलेनोपवीज्य हृदयं. संवाहयति । ततः प्रविशति सम्भ्रान्तः सचेटीकः पुरुषः ।) पुरुषः - (निभृतमालोक्य) कथं भर्तदारिकाया वक्षसि विहितासनस्तस्करः कोऽपि नेपथ्यमाकर्षति ? भवतु, कृपाणेन मूर्धानमेतस्यापनयामि । (पुनर्विमृश्य) कथमन्धकारप्राग्भारेण स्त्री-पुंसयोविभागः कोऽपि लक्ष्यते । - चेटी-'ताय! मुंच मुंच सामिणिं, देहि मे पाणभिक्खं, गिण्ह आहरणाई । मकरन्दः-(उभौ प्रति) अ[न]वगतपरमार्थों युवां व्याहरतः। नाहं चौरो जारो वा। पुरुषः -तर्हि किमेतत् ? कथय । युवतिः-(चेतनामास्थाय स्वगतम् ) एस को वि आहरणलोहेण मह जीवियं अवहरिदुकामों तक्करो। (प्रकाशम् ) महाभाय ! गिण्ह एयाणि मे आहरणाई। अण्णं पि दे दविणजायं बहुयरमुवणयस्सं । करेहि एयाए असिधेणुआए कंठवीढम्मि जीविदेसकम्मं, जेण दुक्खमुक्खो होदि । मकरन्दः -भवतु, करिष्यामि कण्ठपीठे जीवितेशकर्म; किन्तु भुजपञ्जरपाशेन, न पुनरसिधेनुकया। - बन्धुला-महाभाय ! पसीय[दु] भयवं मम्महो । एदाए असंघडियाणुरू. वजीविदेसाए सह भट्टिदारियाए भोदु दे एवं जंपियं पमाणं । मकरन्दः -(पुरुषं प्रति) विधातुं सम्पदो हर्तुमापदश्च न निश्चयः । मनस्तु मे सदाऽप्यन्यदुःखसङ्क्रान्तिदर्पणः ॥१८॥ तत् कथय केनानर्थजातेन विह्वलीकृतेयं कण्ठपाशवैशसं कृतवती । पुरुषः-महाभाग ! यद्यप्यन्धकारे न कोऽप्याकारस्तवोपलक्ष्यते तथाप्यमुना कण्ठपाशच्छेदव्यापारेण महत्त्वशंसिना व्याहारेण ज्ञातमन्यदुःखसङ्क्रान्ति १ तात ! मुञ्च मुञ्च स्वामिनीम् , देहि मे प्राणभिक्षाम् , गृहाण आभरणानि । २ एष कोऽपि आभरणलोमेन मम जीवितं अपहर्तुकामः तस्करः । महाभाग! गृहाण एतानि मे आभरणानि । अन्यद् अपि ते द्रविणजातं बहुतरमुपनेष्यामि । कुरु एतया असिधेन्वा कण्ठपीठे जीवितेशकर्म, येन दुःखमोक्षो भवति। ३ महाभाग ! प्रसीद[तु] भगवान् मन्मथः । एतया असङ्घटितानुरूपजीवितेशया सह भर्तृदारिकया भवतु ते एतद् जल्पितं प्रमाणम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy