SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ बे प्रसिद्ध ताम्रपत्रो ११० न्यस्कालोदायनसगोत्रच्छागलेयसब्रह्मचारिब्राह्मणपष्ठिदत्तपुत्रब्राह्मणमातृ[११]दत्ताय मुराष्ट्रेषु वाइवानकस्थल्यां मण्डकसरकग्रामे पूर्वतीम्नि धारासियकप्रकृष्टक्षेत्रामध्याद्भुपादावत्तेशतं यस्याघाट नानि [१२] सर्गपाटक ग्राम सीमातोऽपरतः रङ्ककसत्कक्षेत्रादुत्तरतः धारासियकपकृष्टक्षेत्रमध्ये ग्रामपणकूलकृतसङ्करिकानां पूर्वनः म[१३ हत्तरभोक्वु(? क्तु)रुवकप्रकृष्टक्षेत्रादक्षिणतः तथास्मिन्नेव ग्रामे पूर्वसीन्येव धारासिय प्रकृष्ट पित्यवापी त्रि-शत्पादावर्तपरि[१४]परा यस्याः आघाटनानि सर्गपाट ग्रामसीमातो(5) परतः परटकपद्रभुमेरुत्तरत: ऐन्द्र प्रकृष्ट सोरीषवाप्या पूर्वतः क(कू) पु . [१५]कदद्भवप्रकृष्टपिप्पलवाप्याः दक्षिणतः लवमेतद्वापो पादःवर्त्तशतं चतुराघाट नविशुद्धं स'द्रङ्ग स.परिकरं सभूतवातप्र[१०]त्यायं सधान्यहिरण्यादेयं सदशापराधे सोत्पद्यमानविष्टी(ष्टि)कं सर्वराजकीयानामहस्तप्रक्षेपणीयं पूर्वप्रत्तदेवब्रह्मदेयरहितं [१७] भूमिच्छिद्न्यायनाचन्द्राणिवशितिसरित्पर्वतसमकालोनं पुत्रपौत्रान्वयभाग्यमुदकाति सर्गेण ब्रह्मदायो निसृष्टः यतो(s)स्योचित[१८]या ब्रह्मदेयस्थित्या भुनतः कृषतः कर्षयतः प्रदिशतो वा न कैश्विद्ध्यासेधे वर्तितव्यमागामिभद्रनृपतिभिरप्यस्मद्वशजैरन्यैर्वा [१९] अनित्यान्यैश्वर्याण्यस्थिरं मानुष्य सामान्येन भूमिदानफलमवगच्छद्भिरयमस्मदायो[s]नुमंतव्यः परिपालयितव्यश्चेत्युक्तञ्च बहुभिर्व[२०]सुधा भुक्ता राजभिस्सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ यानीह दारिद्रयभयानरेन्द्रर्द्धनानि धर्मायतनीकृतानि । निर्भुक्तमाल्यप्रतिमानि तानि [२१] को नाम साधु पुनराददितः(त) । षष्ठिवर्ष सहस्त्राणि स्वर्गे तिष्ठति भूमिद[:] । आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ।। दूतकोत्र सामन्तशीलादित्यः लिखितमिद(दं) स[२२]न्धिविग्रहाधिकृतदिविरपतिकत्रभट्टिपुत्रदिविरपतिस्कन्दमटेन । सं ३१९ मार्गशिर शुद्ध ३ स्वहस्तो मम । [२] ताम्रपत्र-विक्रमसंवत : ११६० [११०३A.D.J श्री ला. द. भा० सं० विद्यामन्दिर अहमदाबादना हस्तलिखित भेट रजी. क्रमांक ३१६८१ (मू० नं०५३७) मां प्रस्तुत ताम्रपत्र नोंधायेलुं छे. पूज्य पन्यासजी श्री कल्याणविजयजी महाराज साहेब पासे थी मु० जालोरथी (राजस्थान) ता. ४-९-७२ ना रोज मल्यु छे. ताम्रपत्रनां बे पतरां छे. तेने कडी के सील. नथी. बो पत' छुटां छे. तेनु माप १०.५. ४२१५ से. मी. छे अने वजन ७३२ ग्राम छे. महराजाधिराज श्रीविजयराजनी कृपाथी मळेला वाधणवाडा गामना शासक, परमार जातिना राजपुत्र मियणपालना सुत राजपुत्र पूर्णराजे दान कयु छे.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy