SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ११८ संपा. लक्ष्मणभाई भोजक वि० सं० ११६० चैत्र सुद १५ सोमवारे, चन्द्रग्रहण पर्व निमित्ते स्नान करीने माता-पिता तथा आप्त जनोना श्रेयनी वृद्धि माटे दान आप्यु छे. सुनेल स्थानथी आवेला भारद्वाज गोत्रना ब्राह्मण मादासुत रुद्रने वाधणवाडा गामनी उत्तरदिशामां. आवेला आखाभिधान खेतरनो अर्धा भाग दानमा आप्यो छे, तेना चार खुंट नीचे प्रमाणे छे. पूर्व - दातरपि क्षेत्र दक्षिण-पुटडासुतोनु क्षेत्र पश्चिम-थालासक क्षेत्र उत्तर- वापलकेवडिका ताम्रपत्रनो लेखक गौड कायस्थ तेजल छे अने श्री विजयराजदेवना हस्ताक्षर छे.. पहेला पतरामां आठ पंक्ति छे. अने बीजा पतरामां नव पक्ति छे आ ताम्रपत्र जालोर (राजस्थान) थी मत्यु छे एटले वाधणवाडा गाम ते हालना राज स्थानमां जालोर जिल्लामा जालोर थी सात-आठ माईल दूर जे वादणवाडी गाम छे ते. होवा संभव छे. [पं०१] विक्रम संवत् ११६० चे( चैत्र शुदि १५ सोमे । परमारजाति [पं० २] राजपुत्र-श्रीपूर्णराजो, राजपुत्र-श्रोमियणपालसुतः शासनं [पं०३] प्रयच्छति यथा ।। मयाद्य सोमग्रहणपर्वणि स्नात्वा त्रिलोकी गु[पं० १]रुं शंकरमभ्यर्च्य देवान् पितृ नननाषांथ (१) संतर्य मातापित्रोरात्म[पं०५]नश्च श्रेयोभिद(!)द्धये महाराजाधिराज-श्री-विजयराजप्रसादावा[पं०६]प्तस्वभुज्यमान-वाधणवाडाग्रामे, प्रामस्यैवोत्तरदिग्भागे आखाभिधान[पं०७]क्षेत्रस्याई ब्राह्मणरुद्राय मावासुताय सुनेलस्थानविनिर्गताय भा[पं०८]रद्वाजगोत्राय तृ(वि)प्रवराय वा'....त्यशाखिने शासनेनोदकपूर्व [पतरं बीजु] [पं.१]माचन्द्रार्क प्रदत्तं ॥ यस्याघाटनाः लिस्यंते यथा ।। पूर्वनो ब्रा[0]दातरपि [पं०२] क्षेत्रं । दक्षिणतो पटडासुतानां सत्कं क्षेत्रं । पश्चिमतो थालासकक्षेत्रं उत्तरतो वापल केवाडका ४ [पं० ३] परमेतत् क्षेत्राद्धं चतुराघाटनोपेतं ना. रुद्राय शासनेनोदकपूर्व[पं०४]माचन्द्राक प्रदत्तं । मत्ता:(?त्तोऽस्मद्वंशजैरन्यैरपि सर्वदा सर्वथा पालनीयं ॥ [पं०५] यत उक्तं भगवता व्यासेन ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः[पं०६] कस्याःस्य यश्व(?यस्य यस्य यदा) भूमिस्तस्य तस्य तदा फलं ॥ गगं कोटि प्रदाने[न] अश्वमेध[पं०७] शतेन च । तडागानां सहस्त्रेण भूमिहर्ता न शुद्धयति ॥ गौडान्वयसमुद्भूतः काय[पं०८]स्थ'....तचंडजः । तेजल: शासनं राज्ञः शासनादलिख़त्सुधोः ॥ [पं०९] स्वहस्त(?स्त:) श्री-विजयराजदेवस्य ॥ १-२ अहीं एक अक्षर अबाच्य छे. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy