SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीरत्नाकरसूरिशिष्यविरचिता नरास्त्वदीयोहिनखारुणांशुकास्मी(मी)रनीरप्रकरण वीर !। स्नानान्मलक्षालनमादधानास्तां मुक्तिकान्तामनुरञ्जयन्ति ॥२८॥ सद्भाग्यभङ्गीभरलभ्यसङ्ग लीलानिकेतं जगदर्ग्यलक्ष्म्याः । आसाद्य ते शासनमुत्तमं ही जिन ! प्रमादेन मया व्यतीतम् ॥२९॥ तत् पूर्वसंस्कारबलेन लब्धं मया विलुम्पन्ति हहा प्रमादाः । वीर ! प्रसाद(दे)न यथा तथैतान् जयामि वेगेन तथा विधेहि ॥३०॥ अरे करालः कलिकाल मा भूः कर्माणि वः कोऽयमहो प्रयासः । मया भवव्यापसमापधीरं वीरप्रभोः शासनमध लेभे ॥३१॥ वरक्रमाम्भोजवने तवायं परिस्फुरच्चारुरुचीमरन्दे । सन्त्यक्तसङ्कल्पपदप्रचारः स्थेनानमास्कन्दतु मे मनोऽलिः ॥३२॥ इत्थं वीरजिनेश्वरस्तुतिरसौ सज्ज्ञानरत्नाकरश्रीरत्नाकरसूरिशिष्यरचिता श्रेयःश्रियामाश्रयः । एनां योऽमलभावमञ्जुलमना धीमानमायः स्मरेत् नित्यानन्दमनोज्ञसिद्धिवनितासङ्गं स चङग श्रयेत् ॥३३॥ इनि श्रीवारबत्रीसो ॥ श्रीरत्नसिंहसरिशिष्योदयशान्तिगणिना स्वपठनाय । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy