SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ श्रीवीरस्तुतिद्वात्रिंशिका सुवर्णधाराभिरशेषविश्वं तथा कृथास्त्वं घनवत् प्रपूर्णम् । दारिद्रयतापोपशमेन शस्यश्रिया तथा तच्चिरमुल्ललास ॥१४॥ स्त्रणं तृणं तन्निधनं धनं च विषं सुखं वैषयिकं विधिज्ञः । त्वं बन्धनं बन्धुरबन्धुवृन्दं विज्ञाय दीक्षाभिमुखो व्यहासीः ॥१५॥ बिडोजसोपद्रववैरिसेनां तवापस(त)न्तीमविधौ विधाय । साहाय(य्य)कप्रार्थनमादधे तन्मोघं महावीर ! भवानकार्षीत् ॥१६॥ गां निर्जराणामधिपस्य हन्तुं समुद्यतः पातकमाचचार । श्रेणिं च तेषां किल यो न लेभे स संगमः किं न जनगमोऽभूत् ॥१७॥ जगत्त्रयवाणकरोऽपि वार ! त्राता तमाश्रित्य न ते प्रमादः। रवेः प्रकाशः सुतमोपहोऽपि नाभूदुलकं प्रति तादृशो वा ॥१८॥ सध्यानसन्नाहधरे सुपर्वसीमन्त(न्ती)नीलोचनबाणमाला । समुज्ज्वले वीर हृदि त्वदीये प्रवेशदेशं विततान सा न ॥१९॥ क्रुद्धस्य देवाधिपतेः कराणां ज्वालाजटालं कुलिशं विलोक्य । स कान्दिशीकश्चमरोऽसुरेन्द्रो वीर ! त्वदंहो शरणं चकार ॥२०॥ शरीरदुर्गे'....ज प्रवेशे (1) व्यासेधमाधाय चिरं. ज(जि)गाय । भृशं भवानान्तरवैरिवृन्दं कृशं सुखेनाप्रतिवीर वीर ! ॥२१॥ समुज्ज्वलध्यानविधानवह्रौ हुतेषु कर्मेन्धनसञ्चयेषु । आकालमालम्बितसाहचर्या वीर ! वैयो-ह्यत (?) केवलश्रीः ॥२२॥ विरोधमाधूय निसर्गजातं परस्परप्रेमभृतोऽसुमन्तः। समस्तभाषापरिणामरूपं वचोऽमृतं कर्णपुटैः पपुस्ते ॥२३॥ त्रैलोक्यपावित्र्यकरो गरीयो मार्गत्रयेणादधती प्रचारम् । सिद्धान्तवाणी भवतः प्रसूता प्रालेयशैलादिव देवसिन्धुः ॥२४॥ प्रकाशकेनाखिलविष्टपानां मिथ्योदृशा वीर ! न(नु) मानसेषु । तमो विभिन्नं भवता खगेन महागिरीणामिव गह्वरेषु ॥२५॥ अहो न केषाञ्चिदहोप्रकारं तवावतारोऽपि चकार वीर !। मुदीर्घदारिद्रयजुषां न यद्वा चिन्तामणिश्चिन्तितदानदक्षः ॥२६॥ बभूव विध्वस्तसमस्तलोकार्तिकः सदा कार्तिकवासरोऽसौ । प्रभावती सा च कुहूतमिश्रा(स्रा) तद्वोरनिर्वाणमहामहेन ॥२७॥ १. निजदुष्प्रवेशे इति पदं कदाचित् संभवेत् । २. त्वयोदौह्यत इति संभाव्यते। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy