SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कुमारपाल देसाई न रोषो न दोषो न शोषो न पोषो न रागो न यागो" न तागो न चामः । न यानं न पानं न दानं न लाभो" भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥४॥ न यन्त्रं न तन्त्रं न मन्त्रं कलत्रं न मित्रं न चित्र न वस्त्रं न शस्त्रम् । न पात्रं न नात्रं न यात्रा न मात्रा भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥५॥ न तापो न शापो न जापो न लापो न पापं न पुण्यं न गुण्यं हिरण्यम् । न कालः करालो न भालं विशालं भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥६॥ --- अनङ्गो न रङ्गो न भङ्गो न चङ्गो न चतुरङ्गः कुरङ्गो विहङ्गः । . न शाणिर्न वाणी न वेणिर्न वेणो भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥७॥ . न ऋद्धिर्न वृद्धिर्न हानिर्न खानो न केशो न वेशो" न नाशो न पाशः" । न नाभिः" स "नाभिर्न सारंगनाभिर्भजे" तं प्रसिद्धं सदा शुद्धसिद्धम् ॥८॥ .. न हास्य न लास्यं न भास्यं न दास्यं न भीतिर्न रीतिर्न गीतिर्न होतिः । .' न भोगो न रागो वियोग: प्रयोगो भजे तं प्रसिद्ध सदा शुद्धसिद्धम् ॥९॥ न लोभः ससंभो न दम्भो न चाम्भो" न मोहो न रोहो न द्रोहो" न वोहः । - अपायाः सहाया न माया न काया भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥१०॥ न माला न शाला न दोला न लोलो न पीतो न भ्राता न माता पिता न । न शय्यातिचर्या न पद्मा न पद्म भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥११॥ न सैन्यं न दैन्यं न हारः प्रहारो न सूत्रं न मूत्र न जग्धिः " पुरीषम् । न रक्तं न भक्तं न धर्मो" न नक्तं भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥१२॥ न- नागो न हि चन्दनाद्यङ्गरागो" न कामो न कस्मिंश्चनापि प्रणामः । न मादो न वादो न सादः प्रसादो भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥१३॥ न वेलापवेला न खेला न हेला न फेला न वेला विपत्तिर्न पत्तिः । न दन्ता" न यन्ता रथा नो" न दम्तो भजे तं प्रसिद्ध सदा शुद्धसिद्धम् ॥ १४ ॥ न कूपो न भूपो न यूपो न रूपो न सों न दर्पः प्रवीणा न वीणा । न शूलं न तूलं न मूलं न पूलं भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥१५॥ न निद्रा न मुद्रा न पुत्रो न पौत्रो न बन्धुर्न शत्रुर्न सारिने मारी । कफार्तिर्न वातो न पित्तं न वित्तं भजे तं प्रसिद्धं सदा शुद्धसिद्धम् ॥१६॥ ११ योगो १२ लाभं १३ देशो १४ पासः १५ नाभीः १७ भिः भजे १८ होतो १९ वियोग २० चाभो २१ दोहो २२ लोहः २३ न पिता ९४ हारं २५ जग्धी २६ ..घस्तो २७ महिं २८ ०० २९ .१० ३० च ३१ दंता (एवी रीते अन्यत्र पण अनुनासिकने बदले अनुस्वार) ३२ रथाना ३३ मुद्रा ३४ पीत्त ३५ चित Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520757
Book TitleSambodhi 1978 Vol 07
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani, Nagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1978
Total Pages358
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy