SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ १२४ । तरंगले भणिओ य तकरो मे कोसंबी नयरि-सत्यवाहस्स । एसो एको पुत्तो सेट्ठिस्स य बालिया अहयं :।१००६ जेत्तियमेत्तं इच्छह मणि-मुत्त-सुवण्णयं पवालं वा । तेत्तिय-मेत्तं अम्हे दाहामो ते इहं संता ॥१००७ तुभं कोई वचउ अम्हं लेहेहिं कुलहरे दो बि । लखम्मि तओ अत्थे अम्हे इह मुंचह दुवे वि ।।१००८ तो भणइ तकरो सो तुब्भे कच्चाइणीए जागम्मि । अम्हं सेणावइणा महा-पसू दो वि उदिट्टा ॥१००९ देयं च अदिज्जते रुठ्ठा तह होइ भगवती अम्हं । जीए पसाएणम्हे सव्वे कामा अणुभवामो ।।१०१० कम्मे सिद्धी विजओ रणम्मि अत्थो य सव्व-सोक्खं च । कच्चाइणि-प्पसाया अम्हं होहि त्ति न मुयामो ॥१०११ एवं सोऊण अहं ताहे बलिययरं परुण्णामि । दछुण पियस्स तं मे(?) अवओडय-मोडिय-सरीरं ॥१०१२ पिय-गुणमइएहि अहं बद्धा कामाणुराग-नियलेहिं । अच्छं कलुण-परुण्णा विवण्ण-बुण्णा तर्हि घरिणि ।।१०१३ तो हमण-दुम्मणयं(१) जणस्स मण-कढणयं स-मम्मणयं । x x x x रोयावणयं करमरीणं ॥१०१४ असूहिं धोषमाणी नियय कवोलाहरोह-थणबढे । रोयामि अणोरमयं (2) रमणुम्मोयणमणुमण्णंती ॥१०१५ कुट्टेमि य पिटेमि य अप्पाणं मुद्धए य लुंचामि । सम-विसमे महियले वि लोटिया तत्थ हं घरिणि ॥१०१६ सुमिणतर-सणेण व लद्धो सि मए पहाण-गुणो । जे तत्थ आसि य (?) रुण्णमिणं तेण मे जायं ॥१०१७ एयाणि य अण्णाणि य तत्थ अहं कलुणगाणि विलवामि । पिय-विप्पओग-दुस्सह-सोगेण उवगहिया घरिणि ॥१०१८ आवाणयम्मि केहि पि भडेहि एयम्मि देस-कालम्मि । कण्ण-सुहयं सु-महुरं इय तह गीयं स-तूररवं ।।१०१९ अगणिय पडियावायस्स साहसं कम्ममारभंतस्स । पुरिसरस एगतरिया होइ विवत्ति ब्व सिद्धि व्व ॥१०२० आरंभमाणस्स फुडं लच्छी मरणं व होइ पुरिसस्स । तमणारंभे मरणं पि होइ निययं न उण लच्छी ॥१०२१ ।
SR No.520755
Book TitleSambodhi 1976 Vol 05
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy