SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तरंगलाला ताएण य णे भणियं कीस महं पुव्वमेव नो कहियं । हेती न आवई में न य छायग्घं इमं होतं ॥१२३६ थेवं पि य उवयारं अहियं सुयणो कयण्णु-भावेण । मण्णइ रिणं पिव जहा पच्चुवगार अ-काऊणं ॥१२३७ उवयार-भरक्कंता उवयार-रिणेहि घढमाणेहिं । किह उस्ससंति पुरिसा पच्चुषयारं अकाऊणं ॥१२३८ मंदर-गिरि-गुरु-भारं भवे भरं मत्थए कयं वहइ । सुयणो कओवयारो जाव न दुगुणं पडिकरेइ ।।१२३९ तं सफल पुरिसं(?) काहामि आगमेऊणं । तुभं जीविय-दाणेण जेणम्ह जीवियं दिण्णं ॥१२४० एयाणि य अण्णाणि य गहवइणा तत्थ जपमाणेण । तह अणुणोया अम्हे घरिणी सस्थाह-सहिएण ॥१२४१ तुट्रो सयण-परियणो तत्थागमणेण णे पर-जणो य । सिग्धा य आगया णे पिय-पुच्छणयाम्म सा नगरी ॥१२४२ दिजइ इच्छा-इच्छिय-घडियमडियं सुवणयं वत्थं । तालायर-मंगल-वायगाणं पिय-पुच्छयाणं च ॥१२४३ कुम्भासहत्थियस्स वि दिजइ तोसेण कणय-लक्खं ति ।। एक्काभरणं च पुणो दिण्णं मह सव्व-सयणेहिं ॥१२४४ कइयय दिवसेसु तओ कुलघर-विभवाणुरूय-रमणीयं । वत्तं विवाह कम्मं अणण्ण-सरिसं पुरवरीए ॥१२४५ तं च अणण्ण-सरिच्छे कमेण वत्तं महूसवं अम्हं ।। पेच्छणयमणोवमयं आचिक्खणकं बहु-जणस्स ॥१२४६ अम्हं दो-वि कुल घरा पीइ-निरंतर-सिणेह-संबद्धा । एक्क-कुलं पिव जाया सम सुह-दुक्खेण य गुणेण ॥१२४७ पंच अणुव्वयाई महव्वए(१) मह पिओ गहेच्छीय । अवगाढो य विसालं जिण-वयण-सुई अमयभूयं ॥१२४८ सव्व-मणोरह-परिपूरग च पुण्ण-मणोरहसि मए । उज्जमियं जह भणियं तवयं आयंबिलह-सयं ॥१२४९ भणिया य चेडिया मे जइया पिय-संगया गया अहयं । का आसि वट्टमाणी तुझं च घरे च णे तइया ।।१२५०
SR No.520755
Book TitleSambodhi 1976 Vol 05
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages416
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy