SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ पिशुनपञ्चाशिका सर्वोऽपि नाम कुंशकोटिमतिः प्रयत्नात् वेत्ति त्रयों विवृणुते पदवाक्यतर्कान् । विन्दत्यवाग्मनसगोचरमात्मतत्त्वं चित्तं तु कश्चन न निश्चिनुते खलानाम् ॥३९॥ स्फीता पुरस्तद्नु धर्मऋतुक्षपेव मैत्री क्रमेण तनिमानमुपैति येषाम् । शाठयं तु तहिनमिव प्रथिमानमेति किं ते न कालसुहृदः पिशुना ग्रसन्ते ॥४०॥ ज्ञातं चिराय विरमन्ति न तेऽपराधात् नाधातुमेषु च रुषां फलमीशितारः। किन्तु क्रियासमभिहारकर्थिताना____मस्माकमुक्तिरनिशं पिशुनान् पिनष्टि ॥४१॥ धातुः स्तवीमि किमु पाणिसरोरुहाणि निन्दामि वेति विततः खलु मे वितर्कः । सल्लक्षणं मधु यदेकमितः किमासी दन्यच्च दुर्जनरजो भुवनान्ध्यहेतुः ॥४२॥ धत्तेऽन्यदेव पिशुनो हृदयेऽपि किश्चिद् वाचा ब्रवीति परिकल्पनमन्यदेव । मन्युक्रियैकपरिचारकचित्तवृत्ते रोगातुरस्य च न कश्चन तद्विशेषः ॥४३॥ धिक्शापवाचमथवा मम दुर्जनेषु ___यत्तेऽपि सन्त इव वेधस [एष स]र्गः । द्राक्षारसालकदलीवनमेकतश्चेद् लोके विषद्रुमवनान्यपि नान्यतः किम् ॥४४॥ शश्वद् गुणीभवितुमुज्ज्वलमेव यत्न मातन्वतोपि('स्तु) खलयोरयमेव भेदः । एकः स्वके मनसि कानपि मन्त्रभेदान् अन्यः परस्य तु जपत्युपकर्णमेव ॥४५॥ १. कुशाप्रमतिः ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy