SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ረ सर्वार्किक विना विनिर्मिता आद्यः कवित्वमसि तेन जगद्विधातधतिर्यतस्व खलखण्डनरूपकाय । बीभत्समित्यप[रि]हार्यमिदं तवापि arrant बहुरसः किल नाटकीयः ॥ ४६ ॥ आधानतः प्रभृति ये निधनं च याव दित्थं खलाः सकललोकभिये भवन्ति । त्यापि किन्तु यमकिङ्करतामुपेत्य ते यातनासु जनतां परितापयन्ति ॥४७॥ एते खलस्य परेवादमुदीरयन्तः प्रायो वयं खलतुलामिह मा स्म यामः । इत्याकलय्य तदवर्णनिवृत्तिभाजा- मस्माकमस्तु sentर्तनमेव शुद्धयै ॥४८॥ भालस्थलीधगनलः क्व तु यामिकस्ते शास्ता तपोनिधिरिति स्मरतस्करस्य । ष (ख) ट्वाङ्गमप्यहह पाणिगतं न किं ते धुनाऽपि परितः पिशुनाः स्फुरन्ति ॥ ४९ ॥ सोमार्कस्य गुरोर्गिरं गुणमयीमासेव्य पञ्चाशता वृत्तद्विततान वृत्तमसतां सर्वानामा कविः । तच्चित्तेन तवैव तर्कपटुना निश्चित्य हे सज्जना मा भूद्रः पिशुनैः समं क्वचिदपि क्रूरेङ्गितैः संगतिः ॥५० ॥ इति पिशुनपञ्चाशिका |
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy