SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ पिशुनपञ्चाशिका क्षेत्राधिनाथ ! भगवन्नकृपः कृपाण्या त्वं तस्य दुर्जनपशोः परिकुन्त जिताम् । यद्वाग्विषप्रसरमोहनिरस्तकान्ता दुःखोमिभिः स्फुटमजीयत रामभद्रः ॥२५॥ श्रीराघवः पवनदिष्टपतङ्गराग ध्यानादमोचि पवनाशनपास(श)बन्धैः । दृष्टं पुनः पिशुनपांसनकूटपाश निर्मोचनप्रति विधानमहो न किञ्चित् ॥२६॥ द्रव्येण येन खलजातिरसजि धात्रा तच्छेष एप कुलिशः स च कालकूटः । स ग्रीष्मचण्डरुचिमण्डलचण्डिमा च ते च त्रिनेत्रनयनानलविस्फुलिङ्गाः ॥२७॥ एनस्विनः खलजनस्य जनिः किमासीत् मातुः स किं जठर एव न विप्रलीनः । तं जातमध्यहह दुःसहवंशजाऽपि नादत्त सरि(ति)सदनादुत जातही ॥२८॥ शौरे ! त्वया चिरमधाकृत एव तावत् जिह्वासहस्रयुगभाग्विनयानतोऽपि । तेन द्विजिह्वमविनीतमधो विधातु मुज्झ पां कुशलमस्तु सतां कुलेभ्यः ॥२९॥ नेतुं खलानिह तुलां न हलाहलेन युक्तं जनाः शतगुणं गहनास्ततोऽमी । प्रातं जगद्भगवताऽपि न भैरवेण यत्कालकूटमिव जग्रसिरे महोग्राः ॥३०॥ भूयानशिक्षि पिशुनैरशनेर्गुणो यत् संशोलयन्ति हृदि पापविस्मरन्तः । यः शिक्षितो विषधरादपि सादरं तैः । जिह्वाग्र एव नियतं रमते स तेषाम् ॥३१॥
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy