SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ सर्वाकविना विनिर्मिता आजन्मनः कलुपमेव मुखं यदस्य यत्काचिल्लसति वाचि कठोरतैव । तल्कि समुन्नतिमतो बहुमानभाजः कान्ताकुचादयमशिक्षि गुणः खलेन ॥ १८ ॥ सर्व । विज्ञपयतः शृणु मे वचांसि तीक्ष्णो मुखे स परूपः परमर्मभेदी | किञ्चित्तदा न पिशुनो विधिशल्यमासी लक्ष्मीधरः पुरवधार्थमिप्रकृतो यत् ॥ १९ ॥ ग्रासीकृतेन बहुनापि हलाहलेन surataभूव भवतः शिव ! कण्ठ एव । आचम्य विन्दुमपि दुर्जनवाग्विपाणा माचूलमाचरणमेयस कालिमानम् ||२०|| प्रायः परार्थविमुखोऽपि तदर्थितस्त्वं हंसि द्विजिहगणभूषण ! न द्विजिह्वान् । आत्मार्थममपि प्रहरिष्यतः प्राक् निशि । न faeosपि मानसं ते ||२१|| मा तेऽस्तु मानकणिकाsपि यदक्षिवः कोऽन्यः पुमानहमिव प्रसदेत देती: । उत्सेोकिनः पिशुनवाग्दहन स्फुलिङ्गा नङ्गीकरोषि यदि वेद्मि तदीशतां ते ||२२|| यावत्तवान्धकवधा यशस्त्रिनेत्र ! यावत्पुरप्रमथनाच्च तवैकनेतः । तावद्यशः शतगुणं भज भूतनाथ ! भूत हे खलजनाय दिशत्रिशूलम् ||२३|| एतस्य वा पशुपतेः कृतमथेनाभि दक्षात्मजामशरणः क्षणमर्थयिष्ये । यामभ्यु (भ्य) पादि पदवीं महिषो मृडानि ! तत्रोचिते खलमपि प्रहिणु प्रसीद ॥ २४ ॥
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy